________________
आगम
(४०)
भाग-4 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं H, मूलं - /गाथा-], नियुक्ति: [७७४/७७३-७७७], भाष्यं [१२४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सत्राक
SECRECENCE
18 इमं , ताहे सो भणति-साहसियज्जे (अहियासियब्वे) पुत्त ! उवसग्गो उडितो, आणेह साडयं, ताहे भणति-किं साडएणं पृथक्त्वानुआवश्यक है दट्टब्वं तं ददु, चोलपट्टओ चेव मे भवतु, एवं ता सो चोलपट्टयं गेहाविओ।
योगे आर्यचूर्णी
पच्छा भिक्खं न हिंडति, ताहे आयरिया चितेंति--जदि एस भिक्खं न हिंडति तो को जाणति कदाति किंचि भवति, रक्षिताः वा पच्छा एकल्लओ किं काहिति?, अविय-एसो निज्जरं पावेतब्बो, तम्हा (तहा) कीरतु जहा एसो हिंडति, एवं च आयवेयावच्चं से, पच्छा
परवेतावच्चपि काहिति, एवं चिंतेत्ता आयरिया ते सच्चे अप्पसारिय आमणितूण गता, जहा सव्ये आगता एकल्लया समुद्दिसह, I૪૦%ા पुरतो य खन्तस्स भणंति-खन्तस्स बडेज्जाह, अहं वच्चामि गाम, एवं गता आयरिया, तेऽवि आगता समाणा सव्वे एकल्लया
समुदिसंति, सो चितेंति-मम एस दाहिति, एसो दाहिति, एकोवि तस्स न देति, अण्णो दाहिति, एस चराओ किं लभति !,1||
अण्णो दाहिति, एवं तस्स न केणति किंचिपि दिण्णं, ताहे आसुरुत्तो न किंचि आलवति, चितेति-कल्लं ता एतु मे पुत्तो तो I | पावेमि जे केणति (ण) पाविता, ताहे वितियदिवसे आगता आयरिया, ताहे ते भणति- खंता! किह वड़ियं भे, ताहे सो भणति-10 जदि तुम पुचा! न होतो तो हं एकपि दिवसं न. जीवंतो, एते य जे अण्णे मम पुचा नत्तुगा य एतेवि न किंचि देति, ताहे | आयरिएण समक्खं ते खिसिता, तेवि य अन्वगता, आयरिया भणंति-आणेह, अहं अप्पणावि जामि, खतस्स पारणय आणेमिः। ताहे सो खंतो भणति-किह मम पुत्तो हिंडिहिती, प्रकृष्टो न कदाति हिंडियपुब्बो, अहं चेव हिंडामि, ताहे सो खतो अप्पणा ॥४०८॥ णिग्गतो, सो य पुण लद्धिसंपण्णो चिरावि गिहत्यत्तणे, सो य अहिंडतो न जानति कसो दारं ववदारं वा ?, ताहे सो एग धर अवहारेण अतिगतो, तत्थ य अण्णदिवसं पगतं वत्तेल्लयं, तत्थ घरसामिणा भणिता-'कचो पच्वइतओ अतिगतो, घरस्स किं
SEA5
दीप अनुक्रम
CMCALC
*
*
(117)