________________
आगम
(४०)
भाग-4 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं H, मूलं - /गाथा-], नियुक्ति: [७७४/७७३-७७७], भाष्यं [१२४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सत्राक
उपोषात
दीप अनुक्रम
चाल्लं मोतुं, एवं भणिओ, ताहे सो जाणति-इमे मम पुत्ता णत्तुया य बंदिजंति, अहं कीस ण बंदिज्जामि, ताहे भणति-IRL.
धिक्यानुआवश्यक काकिंनाहं पब्बइउति, ताणि भणति-कओ पव्वइतगाण छत्तगाणि भवति', साहे सो जाणति-एताणिषि मर्म पडिचोएंति, दे छहेमि, PIN
ग्रेगे आर्यताहे पुत्ता भणति-अलाहि पुत्ता! छत्तगणं, ताहे ते भणति-अलाहि, जाहे उण्हं होहिति ताहे कप्पा उवरि कीरिहिति, एवं ताणि
रक्षिताः मोत्तुं करइल्लं, तत्थ से पुचो भणति-मचएण चेव सण्णाभूमि वा गंमति, एवं जष्णोवतियपि मुमति, ताहे आयरिया भणंतिनयुक्तको वा अम्हे ण जाणति जहा बंभणा', एवं तेण ताणि मुक्काणि, पच्छा ताणि पुणो मणति-सव्वे बंदामो मोतूण कडिपडलं, ॥४०॥लताहे सो रुट्ठो भणति-सह अज्जयपज्जयएहिं मा वंदह, अण्णे बंदेहिति मम, एतं कडिपट्टयं न छ।मि, तत्थ य साधू भत्तपच्च-8
क्खायओ, ताहे तस्स निमित्त कडिपट्टयवोसिरणडताए आयरिया वष्णेति एतं महाफलं भवति जो साहुं वहति, तत्थ य पढम | पव्वइया मणिएल्लया-उम्मे भणज्जह अम्हे एतं वहामो, एवं ते उडेति, तत्थ य आयरिया भणति--अम्हं सयणवग्गो मा णिज्जरं ५ | पावतु', तो तुम्भे व सधे भणह अम्हे चेष बहामो, ताहे सो थेरो भणति किं पुत्ता ! एत्थ बहुतरिया निज्जरा', आयरिया है भणति-बाद, किं एत्थ भाणितव्यं, ताहे सो भणति-तो खाइ अहंपि वहामि, आयरिया भणति-एत्थ उबसग्गा उप्पज्जति चेडरूवाणि णग्गेन्ति, जदि तरसि अहियासितुं तो वहाहि, अह णाहियासेसि ताहे अहं न सुंदरं भवति, एवं सो थिरो कतो, जाहे सो उक्खित्तो साधू मग्गतो पव्वइयाउ ठिताओ ताहे खुड्डगा भणिता-एत्ताहे कडिपट्टयं मुएह, ताहे सो मोतुं आरद्धो, ताहे अण्णेहिं है भणितो-मा सुचत्ति, तत्थ से अण्णेण कडिपडओ पुरतो कातूण दोरेण बरो, ताहे सो लज्जिओ तं वहति, मग्गओ मम पेच्छति |
४॥४७॥ | सुहाओ नत्तुईओ य, एवं तेणचि उत्सग्गो उष्टिओचिकातूण वढं, पच्छा आगतो तहेच, ताहे आयरिया भणति-कि अज्ज खंत।
(116)