SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ आगम (४०) भाग-4 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं H, मूलं - /गाथा-], नियुक्ति: [७७४/७७३-७७७], भाष्यं [१२४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2 आय प्रत सत्राक श्री सोय साधू पेसणेणं पेसियल्लओ भमंतो पत्तो सोपारगं, तत्थ य साविया आगता, सा ईसरी, साय चिंतेति-किह जीचीहामो,31 आवश्यकापटिक्कओ णस्थि, ताए तदिवसं सतसहस्सेणं भत्तं निष्पादित पत्थि पडिक्कउत्तिकाऊणं, मा य अम्हे सध्वं कालं उज्जलं जीवि रक्षिताः त्ता एचाहे एत्थ चेव देहबालिगाहिं वित्ति कप्पेमोत्ति, एत्थ सतसहस्सणिफण्णे विसं छोणं जेमामो तो सणमोक्काराणि कालं करे हामो, ताए सज्जितं ता, णवि ता विसेण संजोइज्जइ, एवं च सा संपेहेचा अच्छति,सोय साधू हिंडतो तत्थ संपत्तो, ताहे सा हट्टतुष्ठा नातं पडिलामेति, एवं च सव्वं परमत्थं साहति, ताहे सो साधू भणति-मा भत्तं पच्चक्खाह, महं बहरस्सामिणा सिद्-जया तुम सत॥४०६॥ सहस्सणिफण्णाओ भोयणाओ भिक्खं लभिहिसि ततो पाए चे सुभिक्खं भविस्सतित्ति, ताहे पब्बइस्सह, ताहे सा वारिता । ४इओ य वहणेण तदिवस चेव तंदुला आणीया, ताहे. पडिक्कओ जातो, एवं सोऽवि ताव जीविओ, ताणि य तस्स साधुस्स अंति&ायं पब्बयियाण । ततो चइरसामिस्स पउप्पयं जातं बंसो य वढितो ।। इतो य अज्जरक्खिएहि आगंतूर्ण सन्यो सयणवग्गो पन्चाविकाओ, माता पिता भाता भगिणी, जो सो तस्स खतओ सोवि तेसिं अणुरागणं तेहिं चेव सम अच्छति, न पुण लिंगं गण्हति लज्जाए, दकिह समणओ पञ्चइस्सं?, एल्थ मम धूताओ मुण्हाओ पव्वावियाओ, तासिं पुरओ न तरति नग्मो अच्छितुं, एवं सो तत्थ अच्छ ति, बहुसो आयरिया भणति, ताहे सो भणति-जदि ममं जुवलएणं कुडियाए छत्तएर्ण उवाहणाहिं जण्णोवइएण य समं तो प-IN १७ व्वयामि, पव्वइतो, सो पुण चरणकरणसज्झाय अणुयत्तेहिं गेण्हावितब्बो, ताहे ते भणंति--अच्छह तुम्भ कडिपट्टएणं, सोवि थे रो भणंति-छत्तएण विणा पतरामि, वाहे भणति-अच्छउ छत्चयंपि, करगेण विणा दुक्खं उच्चारपासवणं बोसिरितुं, बंभसुत्तर्गपि अच्छउत्ति अवसेसे सर्व परिहरति । अण्णदा चेतियबंदणयाए गता, आयरिया चेडरूवाणि गाहेति, भणह--सब्वे बंदामो एतं दीप अनुक्रम ४०६॥ (115)
SR No.035054
Book TitleSachoornik Aagam Suttaani 05 Aavashyak 2 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy