________________
आगम
(४०)
भाग-4 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं 1, मूलं - /गाथा-], नियुक्ति: [७७४/७७३-७७७], भाष्यं [१२४] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सत्राक
श्री 15 उपचारेण अतीहामि, एगपासे अच्छति पल्लीणो, तत्थ उड्डरसावओ, सो सरीरचितं काऊणं साधूण पडिस्सयं वच्चति, ताहे तेणk
I आर्यआवश्यक ठितेण तिण्यिा निसीहियाओ कताओ, एवं सो इरियादी ढडरेण सरेण करेति, सो पुण मेहावी ते उवधारेति, सोवि तेणेवा
रक्षिताः चणींद्र कमेणं उवागतो सम्बेसि साधूर्ण बंदणर्य कर्त, सो सावओ तेण न वंदिओ, ताए आयरिएहिं नातं नवगसङ्को, पच्छा पुच्छति-14 उपोद्घाताकतो धम्मागमो?, तेण भणित-एतस्स मूलाओ सङ्कस्स, साहूहिं कहितं-जहा सड्डीए भूणओ जो कल्लं हत्थिखंधएण नियुक्ती अतिणीओ, किहत्ति १, ताहे सव्वं साहति-अहं दिट्टिवातं अज्झाइतुं तुम पासं आगतो, आयरिएहि भणितं-अम्हं
दिक्ख अन्भुवगतार्ह अज्झाइज्जति, सोऽवि अम्भुषगता, एवं भवतु, परिवाडीए अमामि, ताहे सो भणति-ममं एस्थ न जाइला ॥४०॥
पथ्यइंउ, अण्णस्थ बच्चामो, एस राया अणुरत्तो अण्णोऽपि लोगो न ताव पेच्छति, बलाविएते ममं णेज्जा, तम्हा अन्नहिं वच्चामो,12 ताहे गता ते पचइता तं घेत्तर्ण, एसा पडमा सेहनिप्फेडिया, एवं तेण अचिरेण कालेण आयाराती जाव एस्कारस अंगाई अहिज्जिताई, जो य दिडिवाओ तोसलिपुत्ताणं आयरियाणं सोऽण गहितो, तत्थ य अज्जवइरा सुव्बंति जुगप्पहाणा, तेसि दिडिवा-18
ओ बहुओ अस्थि, ताहे सो वच्चति, उज्जेणिमज्झेणं, तत्थ य भद्दगुत्ता थेरा, तेसिं अंतियं अतिगतो, तेहिं अणुवृहितो-धण्णो-2 ऽसि कयत्थो य, अण्णं च-सलिहियसरीरो मम य निज्जावओ नत्थि तुम निज्जाचओ होहि, तेण पडिसुतं तहति, ठितो, ताहे| अच्छति, तेहिं कासं करतेहि भण्णति-मा बहरसामिणा समं अच्छेज्जासि, वीमुं पडिस्सए ठिओ पढिज्जासि, जो तेहिं सम एगम-14 वि दिवस संपसति सो ते अणुमरइ, पडिसुणति, कालगतेहिं वइरसामिस्स पासं गतो, बाहि ठिओ, तेऽवि सुविणगं पेच्छंति, वेसि पुण
॥४०३५ दथे सिर्दु जातं, तेहिचि तहेव परिणामितं, पभाते अतिगतो, तेहिं पुच्छितो कतो एसि', तेण भणितं-सोसलिपुत्ताण पासातो, ते भण
दीप अनुक्रम
(112)