________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2 निर्युक्ति: [७७४/७७३-७७७], भाष्यं [१२४]
अध्ययनं [],
मूलं [- /गाथा - ],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि -2
श्री आवश्यक
चूर्णां उपोद्घात नियुक्तौ
1180211
ति-तुभे अज्जरक्खिया, (आमं ) साधु सागयं, तो कहिं ठितो सि, बाहिं, ताहे आयरिया भणति – बाहिठियाण किं अझाड़उं जाई, तुमं किं न जाणसि, ताहे सो भगइ-खमासमणेहिं अहं भद्दगुत्तेहिं घेरेहिं भणितो चाहिँ ठाएज्जासि, ते उवउत्ता जा ति-सुंदरं, न निक्कारणे आयरिया भणति, अच्छह, ताहे अज्झाइउं पवतो, अचिरेण नव पुव्वाणि अधिताणि, दसममाडतो ४ वेत्तुं ताथे अज्जबहरा भणति — जवियाई करेहि, एयं परिकम्ममेयस्स, ताणि य सुहुमाणि, गाढं गणिते तं सुडुमं, चवीस जवि - या, सोवि ताव तं अज्झाइ ।
इतोय मायापियरं सोगेण गहियं, उज्जोयं करिस्सामित्ति अंधकारतरं कथं, ताहे वाणि अप्पाहिंति, फग्गुरक्खिओ य पट्टविओ, डहरओ माया, जइ चचह तो सव्वाणि पञ्चयंति, ताहे भणड़-जइ ताणि पव्वयंति तो तुमं चैव पव्वयाहि, सो पन्चइओ, अज्झातितो य, सो य जवितेसु अतीव घोलितो, ताथे पुच्छइ-दसमस्स पुव्वस्त किं गये? किं से है, तत्थ बिंदु समुहसरिसवमंदरेहिं दितं करेंति, बिंदुमेतं गतं समुदो अच्छति, ताहे सो विसायमा वनो- कत्तो मम (सती) एतस्स पारं गंतुं ?, ताहे सो आपुच्छतिअहं वच्चामि एस मम भाता आगतो, ताहे भगति -अज्झाहि ताब, एवं सो निच्चमेव आपुच्छति, तत्थ अजवइरा उवत्ता किं | ममातो चैत्र एवं वोच्छिज्जं गतं, ताहे नातं विसज्जितो पुणेो ण एस्सति एसो आउं च थोवमप्पणो णाऊण विसज्जितो । सोऽचि ताव दसपुरं गतो, पब्वावेति सिक्खावेति य सन्नायगा सब्बे माया पिता य, सोचि ताव विहरति ।
इतो य वरसामी दक्खिणावहे विहरति, दुभिक्खं च जायं वारसवरिसगं, सव्वतो समता छिना पंथा, निराधारं जातं, वाहे वइरसामी विज्जाए आहर्ड पिंडं तद्दिवसं आणेति, पच्छा तं सव्वेसिं पञ्चगाणं दापति, एतं वारसवरिसे मोतव्यं, अन्नं भिक्ख
(113)
आर्यरक्षिताः
॥४०४ ॥