________________
आगम
(४०)
भाग-4 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं H, मूलं - /गाथा-], नियुक्ति: [७७४/७७३-७७७], भाष्यं [१२४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
श्री
X
प्रत
ति, ताहे वयंसगा य भित्ता य सब्बे पेच्छगा आगता, दिदुपरिचियस्स य लोगस्स अग्घेण पज्जेण व जाव से घर भरि दुपद
आयेआवश्यक चतुष्पदहिरण्णसुवण्णाण, ताहे चिंतेति-अम्मं न पेच्छामि, ताहे घरं अतिगतो, मातं पासति, मातं अभिवादेति, ताए भण्णति
रक्षिताः चूर्णी |3 सागततं पुत्तत्ति, पुणरवि मत्था .
चेव अच्छति, ताहे सो भणति-किं णं अम्मो तुम्भं न तुट्ठी (जेण मए एतेण णगरं विम्हिर्य उपाघात नियुक्ती
चउद्दसण्हं विज्जाठाणाणं आगमे कए, सा भणति-कह पुत्त मम तुट्ठी भविस्सति?, जेण तुर्म बहूर्ण सत्ताणं वह अहिज्जिउं आगओ,
जेण संसारो वड्डिज्जइ तेण कहं तुस्सामि, किं तुम दिठिवायं पठिउमागओ?, पच्छा सो चिंतेइ-कित्तओ वा सो होहिति जामि) ॥४०२॥ कहिं सो अम्मा', सा साहति-साधूणं दिहिवातो, ताहे सो नाम मंतेति, सोऽक्खरार्थं वीमसेतुमारद्धो, दृष्टीनां वादो दृष्टिवादो,
| ताहे भणति-नाम चेव सुंदर, जदि ताव सत्थं नज्जति तो अज्झायितच्वं, किं पुण जेण अम्मापि तुस्सति?, वच्चामि, कहिं ते दिहि-14 | वाउजाणंतगार, इहेव अम्हें उच्छुघरे उज्जाणे तोसलिपुत्ता नाम आयरिया, कल्लं अज्झामि, मा तुझे उस्सुगाओ भवह, ताहेर 81 सो रति चिंतितो न चेव सुचा, वियदिवसे य पभाते चैव पद्वितो, तस्स य ओवणगरगामे पितिमित्तो वसति, तेण सो न दिट्ट-11
ओ, अज्ज पेच्छामि कति उच्छुलट्ठीओ गहाय एति नव पडिपुण्णाउ एगं च खंडं, इतरो य नीति, इमो य पत्तो, को तुम?, अज्जरक्खितोत्ति, ताहे सो हो अर्णवदति, सागती, अहे तुम्भ दटुं आगतो, ताहे सो भणवि-अतीहि, अहं सरीरचिंताए निज्जामि,।
एताओ य उच्छुलडीओ अम्माए हत्थे देज्जाहि, भणेज्जमु य-दिहो मए अज्जरक्खिओ, अहमेव पढमं दिहो, ताहे सा तुहा, मम ॥४ ॥ दीपुत्तण सुदरं मंगलं दिई, नत्र पुन्या पतव्वा खंडं च, इतरांवित चेव चितइ-मए णव अंगाणि अज्झयणाणि वा घेत्तवाणि, दसम Vान सबे, ताहे गतो उच्छुघरं, तत्थ चितेति-किह एमेव अहमि जहा गोहो अजाणता, जा एतसि सावगी भविस्सति तण
दीप अनुक्रम
ACADASACARX
(111)