________________
आगम
(४०)
भाग-4 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं H, मूलं - /गाथा-], नियुक्ति: [७७४/७७३-७७७], भाष्यं [१२४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
दश
प्रत
चूणौँ
सत्राक
दीप अनुक्रम
है बद्धो, निडाले य से अंको कओ दासीयतिओत्ति उहायणस्स रमो, पच्छा णियगं नगरं पहावितो, पडिमा णेच्छतित्ति, अंतरा है। आवश्यक | वासेण ओबद्धो, ताहे उक्खंदभतण दसवि रायाणो ठिता धूलीपागारे करेता, जंच राया जेमेति तं च से दिज्जति, जोसवणा | 2ीपरोत्पत्तिः
|य जाता, ताहे सो पुच्छिज्जति-कि अज्ज जेमेसि, सो चिंतेति-मा मारेज्जेज्जामि, ताहे भणति- किं अज्ज पुच्छिज्जामि, म-18 आयेआधा णितो-अज्ज रणो अभत्तट्ठो, पज्जोसवणत्ति कहितं, ताहे सो सोचितुमारद्धो-मम मातापिता संजताणि, आहे न जाणामिल
जथा पज्जोसवणति, अहंपि सावओ, न जेममिति, रणो कहितं, भणति-जाणामि जहा सो धुत्तो, किं पुण मम एतमि बद्धेल्लए ॥४०॥
पिज्जोसवणा चेव न सुज्झति, ताहे मुक्को खामिओ य, पट्टो य से बद्धो सोवण्णो, मा एताणि अक्खराणि दीसिहिन्ति, सोय से विसओ
दिण्णो, तप्पमिति पट्टबद्धगा रायाणो आढत्ता, पुण्यं बद्धमउडा आसी, पत्ते वासारत्ते राया गतो, तत्थ जो वाणियवग्गो आग-2 MI तो सो तहिं चेव ठितो, ताहे तं दसपुर जातं । एवं दसपुर उप्पणं । & तमि दसपुरे सोमदेयो माहणो, रुद्दसोमा भज्जा सङ्की, तीसे जेट्टपुत्तो रक्खितो नितियो फग्गुरक्खियओ, तत्थ उप्पण्याभगा अज्जरक्खिता, सो य तत्थ जे अस्थि पिउणो तं अज्झाइओ, घरेण तीरति पढितुति ताहे गतो पाइलिपुत्तं, तत्थ चत्वारि | ४ वेदा संगोवंग अधीतो समत्तपारायणो साखापारओ जदा जातो, किं बहुणा?, चोद्दसवि विज्जाठाणाणि गहियाणि, ताहे आगतो दसपुरं, ते य रायकुले सेवगा, णज्जति रायकुले, तेण संविदितं रण्णो कतं, जहा एमित्ति, ताहे उब्भितपडाग सयमेव राया निग्गतो,
तं अणुगतियाए दिट्ठो सक्कारितो अग्गोयरो य दिण्णो, एवं सो णगरेण सम्वेण अभिणंदिज्जतो अप्पणो घरं पत्तो, तत्थवि चाट्रा हिरम्भतरिया परिसा आढाति, तंपि चंदणकलसादि सोयमि, सो तस्थ बाहिरियाए उपहाणसालाए ठिओ लोगस्स अग्ध पडिच्छ
उक55555
॥४०॥
(110)