________________
आगम
(४०)
भाग-4 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं H, मूलं - /गाथा-], नियुक्ति: [७७४/७७३-७७७], भाष्यं [१२४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
पृथक्वे
आवश्यक
दश
प्रत
॥४०॥
सम्म, तुडेण गुलिताण सतं दिणं, सो पव्वइतो ।
अण्णदा ताए चिंतिय- मम कणगसरिसो वण्णो भवतुति जाव रूवं जातं जथा देवकण्णगा, एताहे चिता जाता-भोगेद मुंजामि, इमो राया मम पिता, अण्णे य गोहा, ताहे पज्जोय रोएति, तं मणसीकाऊण गुलिया खड्या, तस्सबि देवताए कहितं
एरिसी रूववतित्ति, तेण सुवण्णगुलियाए दूतो पट्टवितो, ताए भण्णति- पेच्छामि तुमे, आगतो नलगिरिणा, सा भणति-जदि &ापडिम णेहि तो जामि, ताहे पडिमा पत्थित्ति रत्तिं वुडो, पडिगतो, अन्नं जिनपडिमरूवं कातुं आगतो, तत्थ ठामे ठवेत्ता जीय
स्सामी सुवण्णगुलिया य आणीया, ताहे तत्थ नलगिरिणा मुत्तिय लेंडं च मुक्कं जाव तेण गंधण हत्थी उम्मत्ता, तं च दिसं गंधो एति जाव पलोइज्जइ नलगिरिस्स पर्द, किं निमित्तमागतोति जाव चडी न दीसति, राया भणति- चेडी नीता नाम, पडिम पलोएह, णवरि अच्छतित्ति निवेदित, अच्चणवेलाए राया आगतो जाव पेच्छति पुष्पाणि मुकाणि, निव्वण्णेति, ताहे नातं पडि-IN | स्वगति, ताहे भणति पडिमा हरिता, दूतो विसज्जितो, नवि मम चडीए कज्ज, विसज्जेहि पडिम, सो न देति, ताहे पहावितो | जेट्टमासे दसहि रातीहि समं, मरु उत्तरताण खंधावारो तिसाए पमओ, रणो निवेदितं, रण्णा पभावती चिंतिता. आगता, तीए | तिण्णि पुक्खराणि कतानि, अग्गिमस्स मज्झिमस्स पच्छिमस्स, ताहे आसत्थो गती उज्जेणिं, भणितो य पज्जोतो-कि लोगण| | मारिएणी, अस्सरथहत्थिवादेहिं वा जेण रुञ्चति तेण जुज्झामो, ताहे पज्जोतो भणति-रहेहिं जुज्झामो, ताहे णलगिरिणा पडिकष्पितेण
आगतो, राया य रहेण, रण्णा भणितो-असच्चसंधोऽसिति, तथावि ते पत्थि मोक्खो, नाहे रण्णा रहो मंडलीए दिण्णो, हत्थी वेगेण पत्थितो, ओलग्गति, रहेण जीतो, ताहे जे जे पादं उक्खिवति तत्थ तत्थ राया सरे छुभति, जाव हत्थी पडितो, उत्तरंतो
*SCk
दीप अनुक्रम
.
(109)