________________
आगम
(४०)
भाग-4 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं H, मूलं - /गाथा-], नियुक्ति: [७७४/७७३-७७७], भाष्यं [१२४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
B
प्रत
श्री आउट्टावितो समणोवासओ जाओ । एवं सो भगवं विहरतो वतो आभीरविसयं गतो । एसो सो णयविसारतो एतातो अपुहुत्तं ।।। आवश्यकइदाणिं जेण पुहुत्तं कतं तस्स उप्पत्ति
* दशचूर्णी ट्र
देविंदवंदिहिं । ८-५१ ॥ ७७४ । इदाणि तेसि आउट्टाण पारियाणियं, तेणं कालेणं तेणं समएणं दसपुर नगरं, तत्थ रोत्पत्तिः उपायात सोमदेवो बमणो. अड्डो०, रोदसोम्मा भारिया समणोवासिया, तेर्सि पुत्ते रक्खिए णाम दारए, तस्स अणुमग्गजाते फग्गुरक्खिए। नियुक्तो ट्र
दसपुरं नगरंति, तं कह उप्पण्णं, । तेणं कालेणं तेणं समएणं चंपानगरी, तत्थ कुमारनंदी सुवण्णकागे परिवसति, से गं ॥३९७॥दा इत्थीलोलए आवि होत्था, सेण जत्थ सुणइ वा पासइ वा इत्थिं रूविणि तत्थ पंच सुवण्णसते दातूर्ण तं परिणति, एवं तेण पंच सता II
पिंडिता, ताहे सो ईसालुओ एगवंभ पासादं करेत्ता ताहि समग ललति, एवं सो ताहि समं विहरति । तस्स पियवयसंए णाइले
नाम समणोवासए । 3 अण्णदा गदिस्सरवरे जत्ता आणचा, इतो य पंचसेलगवत्थव्वाओ वाणमंतरीओ गंदिस्सरं बच्चंति, ताणं च देवो चुपओ,
ताओ भणंति-कंचि एत्थ बुग्गाहेमो, एवं चिन्तेत्ता पट्ठियाओ, ताओ विनिवयंतीओ चमझेण गच्छंति, तं पेच्छति पंचहि माहि४ लासतेहिं सद्धिं ललंत, तासिं च विज्जुमाली अहिवती, सो चुतो ताहे भणंति-एस इत्थीलोलो, एस होहिति, ताहे ताओ तस्स उज्जाणगतस्स दिवाणि रूवाणि पदसिदाओ, ताहे सो भणति-काओ तुब्भेी, ताओ भणंति-देवताओ अम्हे, सो तासु मुच्छितो,
॥३९७॥ आढतो घेतु, ताहे भणितं-अदितं अम्हेहिं कजं तो पंचसेल एज्जाहि, सो मुच्छितो राउले सुवणं दाऊण पडहगं। नीति, कुमारनंदि जो पंचसेलगं णेति तस्स एत्तियो कोडीओ देति, एगेण थेरेण सुतं संजतिएण, पडहओ
दीप अनुक्रम
ॐ55655
| दशपुर-उत्पत्ति एवं आर्य रक्षितस्य कथानक कथयते
(106)