________________
आगम
(४०)
भाग-4 "आवश्यक'- मूलसूत्र अध्ययनं , मूलं - /गाथा-], नियुक्ति : [७६४-७७२/७६४-७७२], भाष्यं [१२३...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
श्री_ विसए निदेति, भणइ-जदि ममं इच्छति तो पन्चयतु, ताहे पब्वइया । एवं विहरतो पुब्बदिसाउ उत्तरापहं गतो।
अपृथक्त्वा . आवश्यक चूर्णी
तत्थ दुभिक्खं जातं, पंथावि योच्छिण्णा, ताहे संघो उपढितो-भगवं । नित्थारेहिति, ताहे पडबिज्जाए संघो ठविओला नुयाग
| तत्थ य सेज्जातरो चारीए गतो, एति य, उप्पत्तिए पासति, चिंतेति-कोइ विणासो तो संघो जाति, ताहे असियएण सिहलि छिदिता उपोद्घात
वज्रस्वाम्यु
दाहरणं नियुक्ती
भणतिअहंपि भगवं! तुम्मं साहम्मिओ, ताहे सोऽवि विलइओ इमं सुतं सरंतेणं-साहम्मियवच्छल्लंमि उज्जता उज्जता य
सज्झाए । चरणकरणमि य तहा तित्थस्स पभावणाए य ॥ १ ॥ एवं पच्छा उप्पतिओ भगवं, पचो पुरियं नगरिं, तत्थ | ॥३९६॥2 मुभिक्खं, तत्थ सावगा बहुगा, एवं तत्थ उल्लाहा, तत्थ य राया तच्चनियसड्डा, तत्थ य अम्हच्चयाणं साणं तेसिं च वरुट्ठएण
मल्लारुमणाणि बट्टति, सब्बत्थ तच्चनियसट्टा पराजीयंती, ताहे तेहिं राया पुष्फाणि वाराबिओ, पज्जोसवणाए सड्डा अद्दण्णा, |
जतो पज्जोसवणाए पुष्पाणि णस्थित्ति, ताहे सबालबुड्डा बयरसामि उवट्ठिता, तुन्भे जाणह जदि तुम्मेहिं जाणएहिं पवयण ओहाPI मिज्जति, एवं बहुप्पगारं भणिए ताहे उप्पतितो माहेसरि गतो, तत्थ य हुतासणगिह नाम वाणमंतरं, तत्थ कुंभो पुष्फाण उट्ठति, द्र तत्थ भगवतो पितुमिचो तडितु, तत्थ गतो, सो संभन्तो भगति-किमागमणपयोयण, भगवता भणित- पुप्फेहिं पयोयणं, तेण
| अणुग्गही, ता तुम्भे गहेह जाव एमि, पच्छा सिरिसगास गतो, सिरीए चेतियअच्चणियानिमित्तं पउमं छिण्णग, ताहे वंदित्ता। || सिरीए निमंतिओ, तं गहाय अग्गिहरं पति, तत्थ कुंभं पुप्फाण छोहण अण्णाणि तु सारियाणि, एवं जंभगगणपीरखुडो दिब्वेण ॥३९६।।
गीतगंधव्वणिणादेन आगतो आगासणं, तस्स य पउमस्स बेटे वइरसामी, तत्थ तच्चाणिया भणीत-अम्ह एतं पाडिहेर, अग्धं गहाय निग्गता, तं विहारं बोलेत्ता अरहतघरं गता, तत्थ देवेहिं महिमा कता, तत्थ लोगस्स अतीव बहुमाणो जातो, राया
SARAS
दीप अनुक्रम
A5%
(105)