________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2 निर्युक्ति: [७७४/७७३-७७७], भाष्यं [१२४]
अध्ययनं [],
मूलं [- /गाथा ],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री आवश्यक चूण उपोद्घात
नियुक्ती
॥३९८॥
खोडितो, वहणं कारितं पत्थयणस्स भरितं मुक्कं घेरेण तं दबे पुत्ताण दवावियं, जाहे दूरं समुदमतिगतो ताहे थेरेण भणितं किंचि पेच्छसि १, सो भणति - किंचि कालगं, एस बडो समुहले पव्वतपादे जातो, एतस्स हेडेण वहणं जाहिति तो तुमं अमूढो बडे लग्गेज्जासि, ताहे पंचसेलयाओ पक्खी एहिति तेसिं पादेसु अप्पा बंधाहि ते तर्हि तं णहिति, जदि किहइ ण लग्गसि तो वलयामुमि बुद्धसि एवं सो चिलग्गो नीतो य पक्खीहिं, ताहे ताहि वंतरीहि भ्रमंतीहिं दिडो, ताहि से * रिद्धी दाइता, सो पगहितो, ताहे ताहिं भणितो- एतेण सरीरकेण अम्हे भुज्जामो, ता किह ?, ताहि भणितं किंचि जलणपचेसादि करेहि जहा पंचसेलग उववज्जामिति, किह एत्ताहे जामि ?, ताहि करतलपुडसंपुडएण गीतो, ताहे आणीउं सए उज्जाणे | ठवितो, ताहे लोगो पुच्छओ एति, भणति 'दि सुतमणुभूतं जे वत्तं पंचसेलए दीवे'। ताहे इंगिणिणिवनो शाति, सङ्को य से मित्तो, तेण बारिओ-न सुंदरतरगा भोगा, पब्वयाहि, बहूहि पण्णवणाहिं न सक्किओ, सङ्घस्स विणिब्वेओ जातो, जहा एस अज्ञानी भोगाण कज्जे किलिस्aतिति अम्हे जाणता कीस अच्छामोति पव्वतो, कालं किच्चा अच्चुते उबवण्णो, इतरोऽवि मरित्ता पंचसलए जक्खो जातो, सो तं ओहिणा पेच्छति, अण्णदा दिस्सरजताए पलायतस्स पडहो गलए लग्गति, वाएति, तत्थ सव्वे देवा मेलीणा, सड्डो आगतो तं पेच्छति, सो तं दणं तेयं असईतो नस्सति, सो तेयं साहरिता भणति भो मर्म जाणसि ? सो भणति को सक्काइए इंदे ण जाणति ?, ताहे सो तं सावगरूवं दंसेति, ताहे जाणाविओ भणति संदिसह एचाहे किं करेमित्ति, देवेण भणित- वद्धमाणसामिस्स पडिमं करेहि, ततो ते समत्तवीर्य होहिति तदा य सामी जीवति, ताहे गोसीसमई पडिमं महाहिमवंतातो करेला कट्टसंपुढए छुमिता आगतो भरहवास, समुद्दे पत्रहणं पासति उप्पातिएण छम्मासे मर्मत,
ताह
(107)
पृथक्वे
दश
| पुरोत्पतिः
॥ ३९८ ॥