________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - /गाथा-], नियुक्ति : [७६४-७७२/७६४-७७२], भाष्यं [१२३...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सत्रांक
| अम्हं वायणायरिओ भवतु, आयरिया भणति- होहिति, मा तुम्भे एवं परिमविहिहत्ति तो तुम जाणणाणिमित्तं अहं गतो, णवि अपृथक्याआवश्यक
है य एस कप्पो, एतेण कण्णाहाडियग, एतस्सवि उस्सारकप्पो कीरति, एवं सो उस्सारिज्जति, बीयाए से पोरिसीए अरथो कहि-8 नुबांगे चूर्णी
ज्जति, एस तदुभयकप्पजोग्गो, तस्थ जे अस्था आयरियस्स सैकिता देवि तेण उग्याडिया, जावतिय दिहिवाय ते जाणति ततिओजस्वाम्यू उपोद्घातात
दाहरणं गहिओ, ते विहरता दसपुरं गता, उज्जेणीए भयगुचा णाम आयरिया थेरकप्पट्टिता, तेसिं दिविवाओ अस्थि, संघाडओ से दिण्णो, नियुक्ती
ताहे गओ भद्दगुत्ताणं पासे, भागुत्ता य भेरा सुविणयं पासति पाभातिय, ताहे पभाते साहणं साहति, जहा मम पडिग्गहो खीर-& ॥३९४॥
| मरितो सो आगंतूण सीहपोतएणं पीतो लेहितोय, तस्स किं फलं होज्जत्ति, ते अण्णमण्णाणि बागरेंति अजाणता, गुरू मणतिण जाणह तुम्भ, अज्ज मम पाडिन्छो एहिति, सो सर्व सुच अत्वं च घेच्छिहिति, भगवपि पाहिरियाए वुत्थो, ताहे अतिगतो | पगते, दिडो, सुतपुथ्यो एस सो वहरो, तुडो उबवूहिको य, ताहे सो सम्बो पढिओ, ताहे अणुण्णाणिमित्तं जहिं उदिडो तहिं चेवर बच्चति, दिविवाओ जेण व उदिहो ते चैव अणुजाणंति, ताहे दसपुरं एति, ताहे तेहिं अणुण्णा समारद्धा, ताव गवरं देवेहि अणुण्णा उबढविता, दिब्बाणि पुष्पाणि चुण्णा य
जस्स अणुण्णा०॥८-४४७६७|| अण्णदा सीहगिरी मर्च पच्चक्खाति तस्स गर्ण दातुं, ताहे पंचहि अणगारसहि संपरितुडो विहरति, जत्थ जत्थ वच्चति तत्थ तत्थ ओराला कित्तिवण्णसदा परिभमति अहो भगवं । किंच
॥३९॥ जेणुरिया विज्जा०॥८-४६ ॥ ७६९॥ महापरिणाए विज्जा पम्हुड्डा आसी सा पदाणुसारिणा तेशुद्धरिताभणति य आहिंडेज्जा०॥ ८-४७ ॥ ११० ॥ भणति य धारेतब्बा० । ८-५८ ।। १११ ।। अई एव
दीप अनुक्रम
(103)