________________
आगम
(02)
प्रत
सूत्रांक
||१११
१४२||
दीप अनुक्रम
[१११
१४२]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ २ ], उद्देशक [२], निर्युक्तिः [४३-४४], मूलं [गाथा १११-१४२ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
श्रीसूत्रकताङ्गचूर्णिः
॥ ८२ ॥
वंगुणे वृत्तं ॥ १२३ ॥ पिहितं णाम ढकियं अवगुचदुवारिए सुण्णवरे वा मित्रघरे वा, शूनां हितं शून्यं, शून्यं वा यत्रान्यो न भवति, पुट्ठो ण उदाहरे वयिं चत्तारि भाषाओ सोसून उदाहरति वयिं, अवस्सं संबुज्झितुकामस्स वा एगनाये एगवागरणं वा जाव चत्तारि जिसीयणड्डाणे मोत्तूण सेसं वसधिं 'ण संमुच्छति'त्ति ण पमजति, 'णो संथडे तणे' त्तिणवा तणाई संथरेति, किमंग पुण कित्ति पोत्ति वा १, स एवं सरीरोक्स्सयादिसु अप्रतिबद्धः अणियतवासित्वात् 'जत्थत्थमिते अणाइले वृत्तं ॥ १२४ ॥ जत्थ से अत्थमिति खरो जले थले वा तत्थ वसति, अणाइलो णाम परीपहोपसगैः नः समुद्रवत् नाकुलीक्रियते, समविसमाई ठाणसयणासणाई मुणीऽधियासए, न रागद्वेषौ गच्छेत्, तत्थ से अच्छमाणस्स 'चरगा अहवावि भैरवा' चरंतीति चरकापिपीलिकामत्कुणघृतपायिकादयः भैरवा-पिशाचश्वापदादयः सरीसृपा-अहिमूषिकादयः सब्वे अहियासएत्ति, एवमन्येऽपि 'तिरिया मणुसा य दिविया' वृत्तं ॥ १२५ ॥ तिरिया चतुर्विधा उवसग्गा तिविहाधि सेविया नामासेवित्वा अणुभूय 'लोमादीयंपि ण हारिसे' लूयत इति लोमा लोमहरिसो दुधा भवति - प्रतिलोमैर्भयात् अनुलोमै प्रहर्षण हासतः, आदिग्रहणात् दृष्टिमुखप्रमादो दैन्यं था, 'सुन्नागारगते महामुनी' स तैर्भेरवैरप्युपस गैरुदीर्णैश्छिद्यमानो मार्यमाणो वा 'णो तात्र मिकं व जीविनं' वृत्तं ।। १२६ ।। अनुलोमैर्वा उदीर्णैः असंजमजीवितं ण वा पूयासकारं पत्थेअ, तेनैवं जीवितमनाकांक्षता पूजामत्कारौ च भयानके बाssवसथे वसता 'अभत्थमुवति भैरवा' अभ्यस्ता नाम आसेविता असकृद् असकृत्सहानेन जाता उदिता आसेविता अभ्यस्ता इत्यतः उपेन्ति-उपयान्ति भयानकाः, पठ्यते च- 'अप्पुत्थं उयेति भैरबा' अल्पा न बहवः पिशाचश्वापदव्यालादयः जीवितान्तयिका उवेंति, शीतोष्णदंशमशकादयस्तु उदीर्णा अपि शक्याऽधिपोदुमिति, अभ्यस्तस्त्रान्निराजितवारणस्येव भैरवा एव भवति,
[95]
अपिधानादि
॥ ८२ ॥