________________
आगम
(०२)
दुःखा
प्रत
सूत्रांक ||११११४२||
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [२], उद्देशक [२], नियुक्ति: [४३-४४], मूलं [गाथा १११-१४२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
JAN श्रीसूत्रकचौरादीनां इहलोगे एव दुहावहं धणं, उक्तं हि--अममा जनयंति कांक्षिता, निहिता मानसचौरज भयम् । विम॒ति जना हि०" पर
वहादि ताइन्चूर्णिः | लोकेऽपि च दुहं असाधनोपार्जनदुःखात् सुमहत्तरं दुःखं समावहतीत्यतो दुहादुद्दावहा, अथवा दुहादुहा वा पुनरनन्ते संसारे पर्य||८१।। टन्तः शरीरादिदुःखं समावहंति 'विद्धंसणधम्ममेव या' अग्गिचौराद्युपद्वैः कालपरिणामतश्च विदंपणधम्ममेव या इत्येवं
विद्वान् मत्वा को नाम आगारमावसे?, किंचान्यत्-पब्वइतेणवि न सत्कारवंदणणमसणाउ बहु मागितब्बा, उक्तं च तत्थ-'महता पलिगोह जाणिया०' वृत्तं ॥१२१॥ परिगोहो णाम परिवंगा, दब्वे परिगोहो पंको भावे अमिलापो बाह्याभ्यन्तरवस्तुपु, परस्परतः साधूनां जाबि बंदणणममणा सावि ताव परिगोहो भवति, किमंग पुण सद्दादिविसयासेवणं, अथवा प्रबजितस्यापि पूजासत्कारः क्रियते, किमंग पुणरायादिविभवासंसा ?,'सुहमे सल्ले दुरुद्धरे' सूचनीयं सूक्ष्म, कथं ?, शक्यमाक्रोशताडनादि तिति| क्षितुं, दुःखतरं तु वन्द्यमाने पूज्यमान वा विपयैर्वा विलोभ्यमाने निःसंगतां भावयितुं, इत्येवं सूक्ष्म भावशल्यं दुःखमुद्धर्तु. हृदयादिति वाक्यशेषः, इत्येवं मत्वा विद्वान् पयहेज संथ' सम्यक् स्तवः सतो वा स्तवः संथयो, नागार्जुनीयास्तु पठति-पलिमंथ महं विजाणिया जाविय बंदणपूयणा मह । सुहुम सल्लं दुरुद्धरं तंपि जिणे एएण पंडिए"एगे चरे ठाण आसगे' वृत्तं
॥१२२।। द्रब्ने एगल्लविहारवान् भावे रागद्वेषरहितो वीतरागः, ठाणं-काउस्सम्मो आसण-पीढफलगं भूमिपरिग्गहो वा सयणंति Fणुवण्णो, एगो रागद्वेषदोमरहितो, सव्यस्थ पवादणिवादसमविसमेसु ठाणणिसीयणमयणेसु एगभावेण भवितव्य, णाणादिसमाहितो.
चरेदित्यणुमतार्थे, भिक्खू 'उवहाणवीरिए' उपधानवीर्यवानिति तपोवीर्यवान् , 'वइगुत्तेति चयगुत्तिगहिता 'अझप्पसंचुडे'ति | मणोगुत्ती गहिता, पूर्वार्द्धन तु कायगुप्तिः । इदाणि जो सो एगल्लविहारी तं दुचघरे य णिकारणेण भण्णति-'णोपीहेण याव
दीप
अनुक्रम [११११४२]
॥८
॥
[94]