________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [२], उद्देशक [२], नियुक्ति: [४३-४४], मूलं [गाथा १११-१४२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत' जिनदासगणि विहिता चूर्णि:
सुखप्रियस्वादि
प्रत सूत्रांक ॥११११४२||
श्रीसूत्रक- बहवो पाणा पुढो सिया' वृत्त ।। ११८ ॥ अथवोपदेश एवायं, वहवो प्राणा पुढो सिता, बहव इत्यनन्ताः, पृथक् पृथक् सिता वाशाणा पुढोसिता, तंजहा-पदविकाइयत्ताए०. तेषां तु प्रत्येकानन्तानामप्येको धर्मः समान एव, सुखप्रियत्वं 'समियं उवेहाए'ति ॥८ ॥
। समिता णाम समता, प्रत्येकाश्रयेऽपि सति अभीष्टसुखता दुःखोद्वेगता च समानमेतत् , अथवा समिया इति समं उवेहिताः जे मोणपदं उपढिए, मुनेरिदं मौनं, चिरमणं विरतिः तेषामतिपातादीनां अकासित्ति करिष्यसि, पापाड्डीनः पंडितः, का मावना ?, यथा तबैते इष्टानिष्टे सुखदुःखे एवं पाणाणमवि इत्येवं मत्वा विरतिं तेषामकासि पंडिते, स एव विरतात्मा धम्मस्स य पारए
मुणी ' वृत्तं ॥११९|| धम्मो दुविहो-सुतधम्मो चरित्तधम्मो य, तयोः पारं गच्छतीति पारगः, श्रुतज्ञानपारंगतः चोदसपुन्बी, पारं को वा कांक्षति, एवं पारं गतः कांक्षति वा अकषायः, तस्य च चारित्रमधिकृत्यापदिश्यते, आरंभो नाम जीवकायसमारंभस्तस्यांते व्यवस्थितो, नारभत इत्यर्थः, जे य पुण आरंभपरिग्गहे वटुंति ममायति वा ते तं परिग्गहं णट्ठविणहूँ 'सोयंति य णं ममायणो' अलभ्यमाणमपि यथेष्टपरिग्गहं सोयंति णं ममाइणो, उक्तं हि-"परिग्गहेष्वप्राप्तनष्टेषु काङ्काशोको, प्राप्तेषु च रक्षणमुपभोगे वाsवृत्तिः" णो लब्मति णियं परिग्गहंति अग्गिसामण्णत्ताए चोरसामण्णताए णितओ ण भवति, अयमपरकल्पः तमिव, धम्मस्स य पारए मुणी, आरंभस्स य अन्तिअद्वितं सोयंति यणं ममाइणो अम्हे सुहिता, तुम्हं संतविभवोऽवि अतिदुकरं तवचरणं करेसि, जेणं ममायते तेषां ममायणो-मातापुत्रादयो णो लभंति परिग्गहंति, स तेषां नित्यं वशकः आसीदिति नित्यं परिग्रहः परः, ततस्तत्प्रत्ययिकंगोलभति णितिय परिग्गह,अमुमेवार्थ नागार्जुनीया विकल्पयंति-सोऊण तयं उवहितं केयि गिही विग्घेण उहिता। धम्मंमि इह अणुत्तरे, तंपि जिणेज इमेण पंडिते'इह लोग दुहावहं विदा परलोगे य दुहंदुहावह' ॥१२०॥ कृषिभृत
RamRNAL
दीप अनुक्रम [११११४२]
॥
o
[93]