________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [२], उद्देशक [२], नियुक्ति: [४३-४४], मूलं [गाथा १११-१४२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
मानयजे
नादि
प्रत सूत्रांक ॥११११४२||
श्रीसूत्रक- नाङ्गचूर्णिः ।। ७६ ॥
दीप अनुक्रम [११११४२]
तस्य को दोषः १, उच्यते--'जो परिभवति पर जनं' वृत्तं ॥११२॥ परो नाम आत्मव्यतिरिक्तः सपक्षः परपक्षो वा, अथवा पर:-अस्वजनः, परिभवो नाम जात्यादिश्रेष्ठस्त्वं हीनजातिरिति, एवं कुलादिषु, नान्यत्रापि, सो अणादीए यपज्जते अणवदग्गे संसारे परिवति चिरं' सर्वतो वर्तते परिवर्तते, 'चिर' मिति अणंतकालं, विसेसेण कुत्थिता सुकुत्थिता तासु जातिसु एगिदियवेईदियादिसु, यतश्चैवं तेन 'अदु इंखिणिया तु पाविया' अदु इति यदुक्तकारणात इंखिणिका प्रागुक्ता पातयतीति पातिका, वानरपिटिका इह सुघरीदृष्टान्तः, परलोके कोकिलकश्च परिभट्ठउ सङ्कसुणओ जाओ, इति उपप्रदर्शनार्थ, 'एवं संखाएं एवं परिगण्य मुणी 'ण मज्जए' मदं न कुर्यात् , 'जे यावि अणातए सिया' वृत्तं ॥११३॥ जेत्ति अणिदिवणिद्देसे नान्यो नायकोऽस्यास्तीत्यनायकः-चक्रवर्तिबलदेवो महामंडलिओ वा, वासुदेवो ण पच्चयति, निदानकृतत्वात् ; तेन नाधिकारः, पेसगपेसगो णाम तेसिं चेब- चक्रिमादीण जो पढिगावाहगो प्रबजितः स्यात् , असावपि तं चक्रवर्ति प्रबजितः पूर्व दासदासं चारसावत्तेण चंदणेषण वंदति, वंदणमाणोऽपि वा 'इदं मोणपदमुवटिए'त्ति इदमिति आरुहतं मुनेः पदं मौनं पञ्जतेऽनेनेति पदं-मोक्षं गम्यता इत्यर्थः, उपेत्य स्थितः उवहितो, न तेन पूर्वस्वामिना लज्जा कर्त्तव्या जहाऽहं पुथ्वदासदासं बंदाविज्जामि, इतरेणापि न गर्ने, ) अहं सामिगसामिणा पूइज्जामि, 'समतं ति अरागद्वेपवानित्यर्थः, 'सदा सर्वकालं चरेदित्यनुमतार्थः, स्यात-कथं ताभ्यां लजामदौ न कर्तव्याविति ?. उच्यते. 'समयण्णयरम्मि संयमे वृत्तं ॥११४॥ ते हि.सयं तचं प्रति समा चेव, अथवाऽयमपि।। छेदोपस्थानीय, एवं परिहारविशुद्धिकादिषु शेषेधपीति, अरिस्स मि० वृत्तं, तौ हि संयमत्वं प्रति समावेय, अथ समेत्ति एकस्मिन्नेव तो संयमस्थाने वर्तयेतो, अण्णयरे वत्ति विममे वा छट्ठाणपडितस्स, नेसु. सम्यक्त्वादिष्वसंजम इतिकृत्वा अन्यतरे अधिके वर्तमानः ।।
[89]