________________
आगम
(०२)
प्रत
सूत्रांक ||१११
१४२ ||
दीप
अनुक्रम
[१११
१४२]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ २ ], उद्देशक [२], निर्युक्तिः [४३-४४], मूलं [गाथा १११-१४२ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०२ ], अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णिः young
श्रीसूत्रकृ ताङ्गचूर्णिः
॥ ७७ ॥
पूज्यः संयतत्वादेव, अथवा जे यावि भवे अणायगे, जेबिय पेसगस्स पेसएत्ति, एगिगो माणेऽई उक्तः, इह तु 'समअण्णतरंमि वा सुते समेsवि सुरणमिमं परिचिततरंतिकाउं स माणो ण कायन्यो, लहुं वा मे अधीतंति, अण्णयरं तु एगो गणी एगो वायगो, पूर्वगतं वाचितं येन स वाचकः, न च वाचकेन मानः कार्यः, संशुद्धो स एव, संयमः शुद्धः यत्रासौ वर्तते, अथवा स एवं लज्जामददोसा दिएहिं संसुद्धो 'समणे'ति सम्यक् मणे समणे वा समणो, परि समंता सव्वातियारसुद्धो सन्बओ वा परिवए परिव्वर, स्यात्कियचिरं कालं ?, उच्यते 'जा आवकथा समाहिते' यावदस्य कथा प्रवर्त्तते देवदत्तो यज्ञदत्तो वा, दव्विओं णाम रोगदोसरहिओ, स्यान्मृतस्यापि कथा प्रवर्त्तते तत उच्यते 'कालमकासि पंडिते' यावत्कालं न करोति तावन्मानादिदोषरहितेन भवितव्यं, स्यात्किल किमालंबनं कृत्वेति यतितव्यं ?, उच्यते 'दूरं अणुपस्सिया' वृत्तं ॥ ११५ ॥ दूरं नाम दीर्घ अनुपश्यति तं धम्ममणागतं तथा धर्म्मः स्वमाय इत्यर्थः वर्त्तमानो धम्र्मो हि कालानादित्वाद् दूरः, स तु अविरतत्वान्मानादिमदमत्तस्य दुक्खभूयिष्टोप्रतिक्रान्तः, कि च इमेण खलु जीवेण अतीतद्धाए उच्चणीयमज्झिमासु गतिसु असतिं उच्चगोते असतिं णीयगोते होत्था, तथा च | अतीतकाले प्राप्तानि सर्वदुःखान्यनेकशः एवमनागतधर्म्ममपि, अथवा दूरमणुपस्मिअत्ति दढं पस्सिय, अथवा मोक्षं दूरं पस्सिय दुर्लभबोधितां पस्सिय जात्यादिमदमत्तस्य च दूरतः श्रेयः एवमणुपस्सिय इत्येवमादि अतीतानागतान् धर्मान् अनुपस्सिता 'अड्डे फरुसेहि माहणे' फरुसा नाम स्नेहवियुक्तः वाचिकाः कायिका चोपसर्गा क्रियन्ते, तत्र वाचिकाः आक्रोशहीलनाद्याः कायिकास्तु वधबंधनताडनाङ्कनच्छेदनमारणांताः, अथवा प्रतिलोमा फरुसा, तैरुदीर्णैः 'अवि य हण्णू' अपि हन्यमानाः अविहष्णू यथा वन्धकशिष्याः, न तु खन्दकः, 'समयंसि यत्ति 'त्ति यथा समयेऽतिदिष्टं तथा रीयते प्रसन्न इत्यर्थः, पठ्यते च 'अविहण्णू
[90]
वाचकादि
॥ ७७ ॥