________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [२], उद्देशक [२], नियुक्ति: [४३-४४], मूलं [गाथा १११-१४२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-[२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
श्रीसूत्रक
प्रत सूत्रांक ||११११४२||
तानचूर्णिः २अध्य० २ उद्देशः
॥७५॥
मानवर्जच, बाय गोमहिण्यादि अम्भितरं हिरण्णासुवण्णादि, अथवा अभ्यन्तरं विद्याधुद्धिकौशल्यादि, शेपं वाद्यं, 'णातयति पुवावरसं
नादि स्तुता, आरंभस्तु पचनछेदनादि प्राणातिपातो वा चशब्दात् शेषा अवयवा अपि, चिचा अपि वर्तते, संकुडे इंदिएदि, चरेदिति अनु-10 | मतार्थे, अथवा परिव्वदासित्तिवेमि ॥ वेयालिए पढमो उद्देसओ सम्मत्तो २-१॥
उद्देसत्थाहिगारो माणो बजेतन्यो, तत्थ गाथा-नवसंजमणाणेसुवि जइ माणो वजिओ महेसीहिं । अत्तसमुकसणट्टा किं पुण हीलामणु अण्णेसिं॥४३॥ महातवस्सिणा-संजमे अतीव अप्पमत्तेणं अतीव बहुस्सुतेण जइ ताव माणो वजिओ तेन तप-|| खित्वे अप्रमत्तत्वे बहुश्रुतत्वे वा गव्वं न याति, किमंग पुण नातिकृत्स्नतपोयुक्तेन प्रमादवता अल्पश्रुतेन वा गच्चो कायब्यो ? परोवा | हीलेनब्बो ?,किंचान्यत्-'जइ ताव णिज्जरमतो पडिसिद्धो अट्ठमाणमहणेहिं । अवसेस मयट्टाणा परिहरिया पयत्तेणं ॥४४॥ भणिओ य उद्देमत्थाहियारो, सुत्ताभिसंबंधो पुण उक्तं प्रथमस्यान्ते-चिचा विच णातयो, एवं वित्तं स्वजनारंभ विहाय तपसि स्थितत्वात् 'तयसं व जहाड से रवृत्तं ॥१११|| तया णाम कंचुओ, खमित्यात्मीयां, उपमाने वति उरगवत् , 'स' इति स पूर्वविवक्षितः साधुः, रज्यत इति रजः, तत्केन जहाति ?-अकषायत्वेनेति वाक्यशेषः,अपायस्य हि सर्पत्वगिव च हीयति रजा, 'इति संखाय मुणी ण मकाए' इति-उपप्रदर्शने 'एवं संखाए'त्ति एवं परिगणेत्ता, एवं ज्ञात्वेत्यर्थः, 'ण मज्जए'ति न मर्द | कुर्यात् , तत्केन मञ्जते ? 'गोयण्णयरेण जे विए' गोत्रं नाम जातिः कुलं च गृह्यने, अन्यतरग्रहणात् क्षत्रियः ब्राह्मणः इत्यादि, अथवा अन्यतरग्रहणात् शेषाण्यपि मदस्थानानि गृहीतानि भवंति, इखिणी णाम खिमणा णिदणा हीलगा, अन्ये बुबते रिक्तता, अथवा गोतण्णतरेण माहणे-साधू, अहिंसगो सुन्दरो अण्यो असोभणा, स्यात् य एषा मदानां एकेन नेकैर्वा मदस्थानमत्तः परं परिभवति ॥ ७५ ।।
ANNAPANE
दीप अनुक्रम [११११४२]
अस्य पृष्ठे द्वितिय अध्ययनस्य द्वितिय उद्देशक: आरभ्यते
[88]