________________
आगम
(०२)
प्रत
सूत्रांक ||८९
११०||
दीप
अनुक्रम
[८९
११०]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [२], उद्देशक [१], निर्युक्तिः [ ३६-४२], मूलं [गाथा ८९-११०]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्रकृ ताङ्गचूर्णिः
॥ ७४ ॥
we are
अण्णेहिं मुच्छिता' वृत्तं ॥ १०८ ॥ अन्योऽन्येषु मूर्च्छिताः, तद्यथा - कश्चिद्भार्यायां कवित्पुत्रे कश्चिन्मातरि पितरि वा 'मोहं जंति णग असंबुडा' मुयते येन स मोहः कर्म्म अज्ञानं वा तत्कृतो वा नानायोनिगहनः संसारः, अथवा खजनस्नेहमोहिताः कृत्याकृत्ये न जानंति, न संवृताः असंवृताः इन्द्रियनोइन्द्रियतः संवररहिता 'विसमं विसमेहि गाहिया' विसमो णाम असंजमो तमसंजम असंयतैरेव ग्राहिता, 'ते पावेहि पुणी व गन्भिता पापानि - छेदन मेदन विशसनमारणादीनि प्राणिवधादीनि वा तेषु पापेषु वर्त्तमाना पुनरवि गन्भीभूया उन्मार्गमाचरंतो न लज्जते, पुराणश्मशानचिंतक मांसखादनपिशाचहस्तावसारणं, अहं संमारस्य णवी भेमि कुतस्तर्हि ?, तव यतश्चैवं 'दविएव समिक्ख पंडिते' वृत्तं ।। १०९ ।। दविक उक्तः एवम् अनेन प्रकारेण योsयमुक्तः सम्यक् ईक्ष्य समीक्ष्य पापं हिंसादि, अन्यथा पाठस्तु 'तम्हा दविइक्व पंडिते' तस्मादेवं ज्ञात्वा विरताणं अविताणं च गुणदोसे पावाओ विरता अट्ठारसडाणाओ सयणाओ व विरतो भवाहि, 'अभिणिबुडो' असंजम उपदाओ सीतीभूतो 'पणता वीरा महाविधि' भृशं नेताः प्रणताः प्रणतार इत्यर्थः, कतरं १, जो हेडा संबोधणमग्गो भणितो, वीराः उक्ताः, वीही नाम मार्गों चक्रववित् महती वीही महावीही, अथवा भाववीही एव महावीधी, तत्र द्रव्यवीधी नगरगामादिपंथाः भाववीधी तु सिद्धिपथाः 'आउ' शिवं, पाठविशेषस्तु 'प्रणता वीधीमेतमणुत्तरं,' एतदिति भाववीधीं जं भणिहामि अणुत्तरं - असरिसं अणुत्तरं वा ठाणणाणादि, सेहनं मिद्धिः पद्यत इति पंथाः, नयतीति नैयायिकः, शिवं निरोगं, धुवं वा धुवो सासओ स एवं प्रणतः 'बेयाforeseerat g ॥ ११० ॥ वैतालिकमुक्तं, अथवा विदालयतीति चैदालिकः-भगवानेत्र- चैतालिकस्य मार्गः वैतालिकमार्गः तं आगतः प्राप्त इत्यर्थः, 'मणसा वयसा कारण संयुडे'त्ति गुत्तो 'चिचा वित्तं च जातयो' चिच्चा णाम त्यक्त्वा वित्तं बाह्यमभितरं
[87]
भार्या
मूर्च्छादि
।। ७४ ।।