________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [२], उद्देशक [१], नियुक्ति: [३६-४२], मूलं गाथा ८९-११०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
कारुण्यका
दीनिः
श्रीसूत्रकबागचूर्णिः ।।७३ ॥
प्रत सूत्रांक ||८९११०||
न तु खजनवत् , "जह कालुणियाई से कए" वृत्तं ॥१०५|| कालुणिया णाम 'गाह ! पिय! कंत! सामिय! उसण णिप्पगत भुवर्णमि । सन्चं सुण्णं पणइणि पुत्ता ते पितु वियोगवेलप्पा ॥१॥' सण्णा गामो गोट्ठी गणो व तं जत्थ होसि सष्णिहितो। दिप्पति सिरीए सुपुरिस ! किं पुण णियगं घरहार ? ॥२॥ पुत्रकारणाद् एकमविताव कुलतंतुवर्द्धनं पितृपिंडदं धनगोतारं च जनयस्व पुत्रं, ततो यास्यसि, एवं कलुणाणि रुदंता 'दवियं'ति दविओ-रागदोपरहिओ, मिक्खणशीलो, भिक्खू, सम्यगुत्थितं. समुद्रुितं संजमुट्टाणेण समुट्ठितं'णो लम्भति गंति ण सकेति 'सण्णवेत्तएति आणेतुं 'जइणं कामेहि भा(ला)विया वृसं॥१०६।। यदीत्यभ्युपगमे, कामा-सद्दादि धणाइ वा 'लाविय'ति णिमंतणा, जइ कामेहिं धणेण वा बहुप्पगारं उवणिमंतेज, बंचित्ता वा घर आणज 'तं जीवितणावकविण' तमिति-तं साधु जीवितं असंजमजीवितं नावकांक्षति नावकांक्षिणं 'णो लम्भंति ण सण-- वित्तए' नोकारः प्रतिषेधे. लम्भतित्ति ण ते लभंते सणवेत्तए, किंच-'सेहंति अणं ममाइणो'वृत्तं ॥१०७।। असंजमं ममा'यतिनि ममायिनः ते मातिपितिविपतिभायारो 'सेहते'त्ति से हावेन्ति, कथं सेहावेंति ?--'पोसाहिण पासओतुम तुम अतीव: पासो जं अतीव पस्ससि, भोगनिरिक्खितो भवान् , जतो एक एवात्मा. पायमीरु पासएति प्रवचनवयणेणं, कहं अम्हेहिं दुक्खिताणि णा पासतित्ति, यदि त्वं एवं दीर्घदशी परलोगपि जहाहि उत्तमंति, इमो ताव विमो लोगो जदो, अम्हेहि य तुम निमि-- ण अद्धितीए किलिस्ममाणेहिं अम्ह य बुद्धत्तणे सुस्सुसाए अकीरमाणीए पुत्तदारे य अभरिञ्जमाणे य परलोगोवि ते ण भकि
सति, उक्तं च-'या गतिः क्लेशदग्धानां, गृहेषु गृहमेधिनाम् । पुत्रदारं भरतानां, तां गतिं बज पुत्रक! ॥१॥ उत्तमो नाम | तब एव मातापित्सुथूपया उत्तमो लोको भविष्यति, अन्यथा त्वधमः, एवं तैरुपसगैः क्रियमाणः किंचिदेवं धर्मकातरः 'अण्णे
दीप अनुक्रम [८९११०]
A
७३.।
N
[86]