________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [२], उद्देशक [१], नियुक्ति : [३६-४२], मूलं गाथा ८९-११०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीमत्रक- वाङ्गाणि
॥ ७० ॥
प्रत सूत्रांक ||८९११०||
दीप अनुक्रम [८९११०]
यतश्चैवं मिथ्यादर्शनोपहतं तपोपि न दुर्गतिनिवारकमित्यतो मद्दर्शितमार्गमास्थाय “पुरुसोरम पावकामुणा" वृत्तं ॥९८॥ पुरि शयनात पुरुषः, हे पुरुष! पुरुषा वा उपेत्य उवरम-उपरम पावानि-प्राणातिपातादीनि मिच्छादसणसल्लंताणि अट्ठारस ठाणाणि, स्यात् कामभोगजीवितनिमित्तं नोपरमसि इत्यतोऽपदिश्यते 'पलियतं मणुयाण जीवित परि-समंतात् आदियति जीवितस्य परं वर्षशतं, अथवा प्रलीयं-कर्म यावदायुनिवर्ति तत्परिक्षयान्तं, अथवा यस्यान्तोऽस्ति तत्प्राप्तमेव वेदितव्यमिति, आह हि दूरस्थमपि भावित्वात् आगतमेव, तथा उदधीन्यपि दिव्युषितो, जे पुण असंजमजीवितेण कलत्रादीपंकायसन्ना 'इह' मनुष्यलोके शब्दादिविषयेषु 'मुच्छिता' अध्युपपन्ना 'मोहं जंति नरा असंखुडा' मोहो नाम कर्म तं जंति, मोहतच गर्भजन्ममरणादिः स एव संसारक्रमः, असंवुडा हिंसादिएहिं इंदिएहिं वा, यतश्चैवं तेन 'जयतं विहराहि जोगवं' वृत्तं ॥९९ ।। जययं नाम गामे एगराईयं नगरे पंचराइयं यत्नतः, योगो नाम संयम एव. योगो यस्यास्तीति स भवति योगवान् , जोगा वा जस्स बसे बटुंति स भवति योगवान , णाणादीया, अथवा योगवानिति समितिगुप्तिधु नित्योपयुक्तः, स्वाधीनयोग इत्यर्थः, यो हि अन्यत् करोति अन्यत्र चोपयुक्तः स हि तत्प्रवृत्तयोग प्रति अयोगवानेव भवति, लोगेऽपि च वक्तारो भवंति-विमना अहं, तेन मया नोपलक्षितमित्यतः स्वाधीनयोग एव योगवान् , स्यात्-किमर्थं नित्योपयोगः, उच्यते,'अणुपाणा पंथा दुरुत्तरा'अणवः प्राणा येषु ते इमे भवंति अणुपाणा-सूक्ष्माः, यदुक्तं भवति तानविराधयद्भिः, दुःखेन उत्तीर्यन्त इति दुरुत्तराः, अतः अणुपत्थि पाणा अणुपस्थि बीयहरितादि, अणुसासणमेव परकमे' अनुशास्यतेऽनेनेत्यनुशासनं-सूत्रं तद्यथा सूत्रोपदेशेनानुशास्यते यच्चाचायस्तदन्तरा अननुशासनमेव पराकमेः-भृशं क्रमे, स्यात्केनेदमनुशासनं ?, उच्यते, 'वीरेहिं सम्मं पवेदितं नित्यमात्मनि-गुरु
॥७०
[83]