________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [२], उद्देशक [१], नियुक्ति : [३६-४२], मूलं गाथा ८९-११०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
वीरत्वादि
प्रत
श्रीसूत्रक
ताजचूर्णिः ।। ७१॥
सूत्रांक ||८९११०||
पुरुषेषु च बहुवचनं, तेन वीरेहि, सम्मं पवेदितं, अथवा सर्व एवाईन्तो वीरास्तै प्रवेदितं, स्यादेतत् , के वीरा इति ?, उच्यते, 'वीरा विरता हु पावका' वृत्तं ॥१०॥ यो विरतः स वीरः, कुतो?, पापात् , अथवा विराजमानाः विदालयंतीति वा वीरा:सम्यगुत्थिताः संजमसमुदाणेणं, स्यात्कि पापकं यतस्ते विरताः, उच्यते, 'कोधकातरियादीपीसणा' कातरिया णाम माया, क्रोधग्गहणान्मानोऽपि गृहीतः, कातरियाग्रहणाल्लोभः, पीपणा णाम क्रोधकातरिकादयः कपायाः किं पीपयंति ? ज्ञानदर्शनचारित्राणि, अथवा त एव वीराः पीपणा, पीसणा दग्वे भावे य, दब्वे कुंकुमादि पसत्थदब्बपीसणा, वप्पादि अप्पसत्थपीसणा, भावे | पसत्थभावपीसणा य अपसत्थभावपीसणा य, अपसत्थभावपीसणेहिं अहिकारो, त एवं पीसणा 'पाणे ण हणंति सब्वसों सव्वसो नाम सबप्पकारेण योगत्रिककरणत्रिकेण, पापं नाम कर्म, येन च हिंसादिकर्मणा तत्पापं बध्यते तस्मिन् कारणे कार्योपचारं कृत्वाऽपदीश्यते 'पापाओ विरताभिणिव्युडा' अभिमुखं णिव्वुडा अभिणिब्बुडा अभिप्रसन्नाः, यथोष्णमुदकं सीतं भूतं | | णिबुडमित्यपदिश्यते एवं, अथवा कपायोपशमाच्छीतीभूना अभिनिन्बुडा बुचंति, स्यात् तस्याभिनिवृत्तात्मनः साधोः परीषहो| पसर्गाः प्रादुर्भवेयुः, ततस्तेन इदमालंबनं कृत्वा अहियासेतव्यं 'णविता अहमेव लुप्पए' वृत्ते ॥ १.१॥ नाहमेक एव
शीतोष्णदंशमशकादिभिः परीषहोपसग्गैलुप्पेत्ति, अन्नेऽवि असंयता पुत्रदारभरणादिभिः क्लेशैलुप्यन्ते, तथा च चौरपारदारिकादयः पराधीना लुप्यन्ते, अनपराधिनोऽपि कर्षकादयः करभरविष्ट्यादिमिरुपक्लेशैलृप्यन्ते, 'एवं सहिते' एवम्-अनेन प्रकारेण, सहिते णाणादीहिं, आत्मनो वा हितः सहितः, अधिकं पृथग्जनान् पश्यति अधिपश्यति, अनिहो नाम परीपहोपसगर्न निहन्यते, तवसंजमेसु वा संतपरकर्भ ण णिहेति, 'से' इति णिद्देशे स एव भिक्षुः, कथंचित्परीपहोपसर्गः स्पृश्यते ततः सो पुट्ठोऽधिया
दीप
अनुक्रम [८९११०]
[84]