________________
आगम
(०२)
प्रत
सूत्रांक ॥८९
११०||
दीप
अनुक्रम
[८९
१०]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [२], उद्देशक [१], निर्युक्ति: [ ३६-४२ ], मूलं [गाथा ८९-११०] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्रकृ ताङ्गचूर्णिः
॥ ६९ ॥
वयं स्वतः विरता, विरताः अपापकर्माणः, अथवा अपि संभावने, तीर्गा अपि गृहादिसंग्रंथं केवलं भाषते, न तु कुर्वन्ति, स एवं भाषमाणः पाखंडी पाखंडगणो वा अणेगेसु च एकादेशो भवत्येव 'णाहिसि आरं कतो परं ज्ञास्यति आरं गृहस्थत्वं परं - प्रव्रज्या, किमुक्तं भवति न त्वं जानीषे, कैः किम्र्म्मभिः गृही भवति प्रव्रजितो वा, अजानन् कथं कुशलानि वेत्स्यसि ?, अथवा आरमित्ययं लोकः परस्तु परलोकः, अयं सौत्रोऽर्थः - आरः संसारः परो मोक्षः, तदिति आरं पारं वा न ज्ञास्यति, कुतः ? - कुमार्गाश्रयात्, अथवा 'ण णाहिसि' त्ति न जानिष्यसि मोक्षमात्मानं परं वा, तत्रात्मा आरं परं पर एव, अथवा गाहिसि गिद्दी ण पव्त्रइओ, आरो पव्यइओ, आरो गृही परः प्रव्रजितः, वेदासं नाम अंतरालं, न गृहित्वे नापि श्रामण्ये, अंतराले वर्त्तते, ते हि आहारादिषु सक्ता इह परत्र च तीव्रमेव तदुपचितैः कर्मभिः कृत्यन्ते, कामजनितैरित्यर्थः, आह-एते तावदवितीर्णत्वात् मा भवन्निर्वाणाय, अथ ये इमे उइंडिकाः चूर्णिकादयश्च एते कथ न तन्निर्वाणाय १, उच्यते, "जइवि णिगिणे किसे चरे" वृत्तं ॥९७॥ यदित्यभ्युपगमे णिगिणो नाम नग्नः कृशस्तपोभिर्निष्टप्तत्वाद् आतापनादिभिः, मासो संख्यातप्रतिभाग इतिकृत्वा मासस्य अंते सक्रमुक्त इति मासान्तशः 'चउत्थछट्टहमदस मदुवालसमे हिं' स एवं निष्टतशरीरोवि 'जे इह माचादि मिज्जति' अणिद्दिणिदेसा माया आदिर्येषां कपायाणां, आदीयत इत्यादिः, माङ् माने, कथं १, मीयते, पूर्यत इत्यर्थः, मायादीनां कषायाणां योजनं, अथवा मीयत इति यथा धान्यस्य कुडो मीयते एवं मायादिभिः कपायैः स मीयंते, पूर्यत इत्यर्थः स एवं कपायाणामाकंठं मितः मरणमितो 'आगंता गन्मादणंतसो' आगमिष्यतीति आगंता, गर्भः आदिर्यस्य संसारक्रमस्य भवति स गर्भादिः, तद्यथागर्भप्रसवचाल्यं कौमारयौवनमध्यमस्थाविर्यमरणनरकदुःखान्त इति, उत्तीर्णस्य च नरकात् स एव ध्रुवः पुनः स एव क्रम इति,
[82]
आरपारादि
।। ६९ ।।