________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [२], उद्देशक [१], नियुक्ति : [३६-४२], मूलं [गाथा ८९-११०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
विदारणादि
प्रत
सूत्रांक
||८९११०||
AA
श्रीमत्रक
6 लणमिति करणभूतं, तत्र द्रव्ये परश्वादि, ज्ञानाद्यात्मकेन भावेन भाव एव मिथ्यात्वादिरूपो विदार्यते, भावे विदारणं णाणदसण- नाङ्गचूर्णिः
| चरिचाणि, विदालणियपि नामादि चतुर्विधं, णामठवणाओ तहेव, दयविदालणियं दारुर्ग, भावे अट्ठविहं कम्म विदारिजति, ॥६५॥17 वेयालियस्स गाथाए णिरुत्तं भण्णति-"वेयालियं इहं देसियंति वेयालियं नतो होति। एतदेव करणभूतं वेयालियकमध्ययनं,
किं विदारयति ?,तदेव कर्म,आह-यद्येवं सर्वाणि कर्मविदालणानि,विशेषो वा वक्तव्यः,उच्यते,अयं विशेपो-"वेयालियं इहं वित्तमत्थि तेणेव य णिवद्धं"॥३८॥ वेतालियं नाम वृत्तजाति तयावा बद्धत्वात् वैतालियं । अस्योपोद्घातः"कामं तु सासतमिणं कथितं अट्ठावयम्मि उसमेण । अट्ठाणउतिसुताणं सोऊण य तेऽवि पन्चाइया ।। ३९॥ भरहेण भरहवासं णिजिऊण अट्ठाणऊतीवि भायरो भणिता-ममं ओलग्गय रजाणि वा मुयधति, अट्ठावए भगवन् उसमसामी पुच्छितो, एवं भरहो भणति, किमेत्थ अम्हेहिं करणीयति ?, ततो भगवता तेसिं अंगारदाहगदिद्रुतं भणिऊण इदमध्ययनं कथितं, यद्यपि चेदमध्ययनं शास्वतं तथापि तेन भगवता पुत्राः संबोधिताः इतिकृत्या स एव विशेषस्तीर्थकरैरप्यस्य उपोदघातेऽनुवर्तते स्म इति । एवं उपग्धातणिज्जुत्तीए 'उद्देसे निदेसे य |णिग्गमे चि अक्खाणगं समोतारेयच्वं, स भगवान् तान् तत्संसारविमुमुक्षुराह-भो! 'संबुज्झह किग्ण चुज्झह' वुत्तं, (८९) | सम्यक् संगतं समस्तं वा बुध्यत संबुज्झइ, स्यात् कहिं बुध्यते ?, धर्मे, किमिति परिप्रश्ने, स्याम्कि कारणं बुध्यते?, संबोधी खलु पेच दुल्लमा, संबोधिस्विविधा-णाणदंसणचरित्ताणि, खलु विशेषणे, चारित्रसंबोधिरधित्रियते मनुष्यत्वे, न शेषगतिविति, अथवा
बुज्झह, कि रोहिं विसएहि कलचेहिं वा करेस्सह, प्रसुप्तस्य संबोधिर्भवतीत्यत: सुप्ता एवं वक्तव्याः , एत्थ णिज्जुत्तीगाथा-दवे Aणिदावेए दरिसणणाणतवसंजमा भावो। अधिकारो पुण भणितोणाणे तह दसणचरित्ते॥४२॥सुत्तो दुविहो-दवसुचो
दीप
अनुक्रम [८९११०]
॥६५॥
अस्य पृष्ठे द्वितिय अध्ययनस्य प्रथम उद्देशक: आरभ्यते
[78]