________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [४], नियुक्ति: [१-३५], मूलं [गाथा ७६-८८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
समतादि
ताजत्यूणिप्राणातिपार
प्रत सूत्रांक
७६८८||
दीप
श्रीसत्रक-10॥ ८८॥ समिते तु तेपामेवोत्तरगुणामां पूर्वोक्तानां परिसमाननं क्रियते सदा-नित्यं, तुर्विशेपणे, साधयतीति साधुः, पंचासंवराः
। प्राणातिपाताद्याः तत्संवृतत्वान्न पापमादत्ते इति, स एवं संवृतत्वात् सितेहिं असिते भिक्खू, सिता बद्धा इत्यर्थः, गृहिकुपाषंडा॥६४॥
दिभिहकलत्रमित्रादिभिः संगैः सिताः तेषु सितेष्वसितः, अवद्ध इत्यर्थः, तैर्याच्यमानः तानाश्रितो वा अणसितः, एवं कथं?, उक्तं हि 'जणमज्झेवि वसंतो एगंतो' आङ् मर्यादाभिविध्योः परि समंतात आदिमध्यावसानेपु यावन्न मुच्यसे ताव आमोक्खाए परिवएजासित्ति बेमि शिष्योपदेशो । गतः सूत्राणुगमो, इदाणिं णया-'गायम्मि गिहिअव्वे० गाथा ॥ ॥ 'सव्वेसिपि णयाणं.' | गाथा ॥ ॥ इति श्री सूचकृतांगे समयाख्यं प्रथमाध्ययनं समाप्तं ।।
अज्झयणाभिसंबंधो ससमयगुणे गाऊण परसमयदोसे य ससमए जयमाणो कम्मं विदालेमासित्ति वेयालियज्झयणमागतं, | तस्सुवकमादि चत्वारि अणुयोगद्दारा, अज्झयणत्याधिकारो कम्मं वियालियव्यंति, उद्देसत्थाधिकारो पुण "पढमे संबोधि अणिचया य" गाहा ॥ ४०॥ पढमे उद्देसए हिताहिता संयुज्झितव्यं अणिचताय 'डहरे बुड़े य पासधा एवमादि, वितिए उद्देसए 'माणवजणता' माणो बजेयब्बो,'जे यावि अणायए सिदा' एवमादि,"उद्देसम्मिततिए"गाहा।।४शाततिए मिच्छत्तादिचि| तस्स कम्मरस अवचयो 'संवुडकम्मस्स भिक्खुणों एवमादि, णामणिप्फण्यो णिक्खेवे क्यालियति तत्थ गाथा ।। वेयालियंमि पेयालगो य वेयालयं वियालणियं । तिण्णिवि चउकागाइं वियालगो एत्थ पुण जीवो ॥३६।। तत्थ वेतालिगो णामादि चतुर्विधो, णामठवणाओ तहेव, दब्बयालगो जो हि जं दवं वेयालियंति रथकारादिः, भावे गोआगमतो भाववियालगो साधुः, जीवो कम्मं विदालयति कम्मं वा जीवं, विदालणंपि णामादि चतुर्विध, तत्थ गाथा “दवं च परसुमादी" गाथा ॥३७॥ विदा
अनुक्रम [७६-८८]
६४॥
अस्य पृष्ठे द्वितिय अध्ययनस्य आरभ्यते
[771