________________
आगम
(०२)
प्रत
सूत्रांक
॥७६
८८||
दीप
अनुक्रम
[७६-८८]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ १ ], उद्देशक [ ४ ], निर्युक्ति: [ १-३५ ], मूलं [गाथा ७६-८८ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र-[०२] “सूत्रकृत” जिनदासगणि विहिता चूर्णि:
श्रीसूत्र कुताङ्गचूर्णिः
॥ ६३ ॥
तुल्यता, यथा मम दुक्खमप्रियं एवं सव्वसच्चानां एतां अहिंसां समतामात्मनः सर्वजीवैः एतावन्तं वियाणिया न हिंसति कंचनमिति वर्त्तते, एतावांच ज्ञानविषयः यदुत सर्वत्र समया भाव्येति, तथा मृषाऽदत्तादानादिष्वपि आश्रवेषु यथासंभवमायोज्यमिति, उक्ता मूलगुणाः, उत्तरगुणसिद्धये व्यपदिश्यते 'वुसिए य विगतगेही आयाणं सिलोगो ||८६|| बुसिते' त्ति स्थितः, कस्मिन् ?, धर्मे, विगता गृद्धिरिति अलुद्धः, 'आदिरंत्येन सहिति'चि अक्रुद्धः अमानः अमायावी, पठ्यते अकसायी, सदाधिगतबोधी, कपायाः क्रोधाद्याः, गृद्धिलोंभः, एगरगहणे गहणमिति 'आदिरन्त्येन सहितेति' वा गृद्धिग्रहणात्सर्वे आकृष्टाः, 'आदाणं सारक्लए'चि आत्मानं सारक्खति असंजमाओ, आदीयत इत्यादानं ज्ञानादि, तं सारक्खति मोक्खहेतुं किं ?- 'चरियासणसेज्जासु भत्तपाणे य अन्तसो' सारक्खति इति वर्त्तते, चरियत्ति इरियासमिति गहिता, चरियाए पडिवक्खो आसणसयणे, एत्थ आदाणं सारक्खति, अथवा चरियागहणेण समिईओ गहिताओ, आसणसयणगहणेण कायगुत्ती, एकग्गहणेणं गहणंतिकाऊण मणवड़गुत्तीओवि गहिताओ, भत्तपाणग्गहणेण एसणासमिई, एवं आदाणपरिडावणीयाई सूइयाओ, 'अन्तस' इति जाब जीवितान्तः । 'एतेहिं तिहिं ठाणेहिं' सिलोगो ॥ ८७ ॥ 'एतानी'ति यान्युक्तानि इरिया एगं ठाणं आसणसयणंति विश्यं भत्तपाणेति तईयं, अहवा एतेसु चैव इरियाइगेसु मणोवयणकाएणं, अदवा इरियं मोत्तूण सेसेसु उग्गमउप्पायणेसणासु संजमेज सया मुणी, सदा| सर्वकालं । इयाणिं एतेसु संजमंतो इमानन्यानध्यात्मदोषान् परिहरेत्, तद्यथा- 'उक्कोसं जलणं णूमं' सिलोगो ॥ ८८ ॥ उक्क| स्यतेऽनेनेति उक्कोसोमानः, ज्वलत्यनेनेति ज्वलनः - क्रोधः, नूमं णाम अप्रकाशं माया, अज्झत्थो णाम अभिप्रेतः, स च लोभः, | स एवं परसमयाः, न सद्भाव इति मत्वा सम्यग्दृष्टिज्ञानवान् यथोक्तेषु मूलोत्तरगुणेषु यतमानः 'समिते तु सदा साधू' सिलोगो
[76]
समतांदि
॥ ६३ ॥