________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [४], नियुक्ति: [१-३५], मूलं [गाथा ७६-८८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
श्रीसत्रक- ताइचर्णिः
पयायपरावत:
सूत्रांक ||७६८८||
दीप
स्थावरा वा, किं चान्यत-हैव तावदासो भूत्वा राजा भवति राजा भूत्वा द्रमकः, तथा बालकौमारयौवनमध्यमस्थाविर्याण्यन्योपमर्दैन प्रामोति, गतिस्थाननयनासनस्खमबोधादयोऽन्येऽपि विशेषा वक्तव्या इति, किंचान्यत्-प्रत्यक्षेण परोक्षं साध्यते, तच्चामी सत्त्वा 'उरालं जगतो जोगं' सिलोगो ।। ८४ ॥ ओरालं प्रागडं स्थूलं जगतो योगो, तद्यथा--गर्भबालकौमारयौवनमध्यमस्थाविर्याण्योरालाणि प्रागडानि जुञ्जति विजुअंति, तथा च तस्मिन्नेव वयसि कश्चिदासो भूत्वा राजा भवति, ईश्वरश्च भूत्वा निर्द्धनो भवति, 'अस भुवि विपरीततामेवैति विपर्यासः, विपर्यासेन प्रलीयन्ते, अन्यथाभावगमणेनेत्यर्थः, चशब्दान सर्वथा प्रलीयंते, द्रव्यतो हि अवस्थिता एव, अनेन प्रत्यक्षदृष्टेन सामान्येनानुमानेनैव साध्यन्ते, यह जातिसारणाद्वा बहवो विशेषा दृश्यन्ते एवं भवान्तरगतस्य अप्रत्यक्षाः, गतिकायेन्द्रियलिंगत्रसस्थावरराजयुवराजईश्वरादिदासभृतकद्रमकादयश्चोत्तमाद्याः विपर्यासाः, भवान्तरेष्वपि प्रत्येतव्याः, एते तु प्रत्यक्षपरोक्षाः ताँस्तान् पर्यायविशेषान् परिणमंतः 'सव्वे अकंतदुक्खा य' सर्वे इत्यपरिशेषाः कान्तः प्रिय इत्यर्थः न कान्तमकान्तं दुक्खं अनिझैं अकाम अप्पियं जाव अमणाम दुक्खं, अनुकूलमपि चैतत् ज्ञायते, तथा सब्वे इट्ठा सुभा कंता सुभा जाव मणामा सुभा 'अत' इति अमात्कारणात् अहिंसगाः, एवं ज्ञात्वा सर्वसच्चान्यस्य साधोरहिंसनीयानि, किं कारणं , तदुच्यते-'एवं खु णाणिणो सारं सिलोगो ।। ८५ ॥ एतदिति यदुक्तमुच्यते वा सारं विद्धीति वाक्यशेषः, यरिक ?, उच्यते, जे ण हिंसति किंचणं, किंचिदिति वसं स्थावरं वा, अहिंसा हि ज्ञानगतस्य फलं, तथा चाह-'योऽधीत्य शास्त्रमखिलं०' एवं खु णाणिणो सारं जं ण भासे अलियपयं, एवं अदत्तं, मेहुणं, परिग्गहं च, जं च रागादि अज्झत्थदोसे विवञ्जेति तदप्युच्यते एवं खु गाणिणो सारं, स्यात्कि कारणं सच्चा न हिंसनीया?, उच्यते-'अहिंसा समयं चेव' अहिंसासमयो नाम
अनुक्रम [७६-८८]
[75]