________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [४], नियुक्ति: [१-३५], मूलं [गाथा ७६-८८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्रकताझ्चूर्णिः
प्रत सूत्रांक
७६८८||
दीप
भ्योऽन्यतीर्थकरेभ्यो वा पश्यत्यधिपश्यति, किंचान्यत्-'अमितं जाणति वीरें ॥८२।। न मितं अमितं, का तर्हि भावना ?-10 अमित | केपांचित्सर्वज्ञवादिनां अनंत ज्ञानं सर्वत्राप्रतिहतमिति, अथवा लोकमेव अमितं जाणंति, अमितो नाम अपरिमाणो लोका, तच्च |
ज्ञानादि सर्वज्ञो वीरः तथैव जानाति, अन्ये पुनः सव्वत्थ सपरिमाणं इति, वीरोत्ति,'सर्वत्रे ति तिर्यगूमधश्चेति क्षेत्रतः, कालतः केषांचिद् दिव्यं वर्षसहस्रं केषांचिदन्यथा, इति उपप्रदर्शनार्थः वीर उक्तः, अधिकं पश्यतीति, एवं यस्य परिमाणमिष्टं स तेनार्थाभिप्रेतेन परिमाणेन, नानन्तलोकमिच्छन्ति, तत्र ये त्रुवते 'अणते णितिए लोए' त एवं ब्रुवते यो हि यथा भावः स तथैवात्यन्तम विकल्पो भवति, तद्यथा-यखसखस एव स्थावर: स्थावर एव सर्वकालं, न सत्वं जहाति न स्थावरत्वं जहाति, एवं देवा देवा एव, मनुष्येषु स्त्रीपुनपुंसका इति, अथवा यदुक्तं 'लोकावादं णिसामेज' ते च लोकवादा उक्ताः, अथवा खी खी एव, एवं प्रसस्त्रस एव, स्थावरः स्थावर एव, भट्टारगो भणति-मिच्छा एयं, जो जहा सो तहेव, अव्वत भण्णति, अयं तु खभावो-'जे केइवि तसा पाणा'सिलोगो | ॥८३॥'जे'ति अणिद्दिढे णिदेसे, केचिदिति न सर्वे, वसा न स्थावराः, तत्र त्रसतीति प्रसाः तिईतीति स्थावराः, परियाए अस्थि से जायं' पर्यायो नाम पर्यायः प्रकार इत्यर्थः, अथ कोऽर्थः, अस्त्यसौ कश्चित् प्रकारः येन ते वसा भवन्ति स्थावरा वा, तत्र तावत् ।
सनिर्वकानि काण्युपचित्य असा भवंति, एवं स्थावरा अपि, नागार्जुनीयास्तु पठन्ति-प्रसनामउदयेण त्रसं न तु स्थावरोदयनामेन, उक्तं च-'अणिथमावासमुर्विति जंतवो, परलो० सोच समेच इतयं तथा चोक्तं 'ठाणी विविधा ठाणा' अन्यचोक्तं 'अशाश्वतानि स्थानानि', यो हि यथाका स तथा भवतीति, तद्यथा-नारगो तिर्यग्मनुष्यो देवो वा, तथा स्त्री पुं नपुंसकं वा, न तु जातिमनुष्योऽस्ति जातिस्त्री वेत्यादि, यतश्चैवं तेनायपन्यः पर्यायो भवतीति वाक्यशेपः, येन ते त्रसा भवन्तीति
अनुक्रम [७६-८८]
॥६१।
[74]