________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [४], नियुक्ति: [१-३५], मूलं [गाथा ७६-८८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
MAIN
श्रीसूत्रकताङ्गचूणि:
लोक विचार:
प्रत सूत्रांक
७६८८||
दीप
लोकयो वादः लोकवादस्तान् 'अनपत्यस्य लोका न संति, गावान्ता नरकाः, तथा गोमिहतस्य गोषस्य नास्ति लोका, तथा जेसि सुणया जक्खा, विप्पा देवा, पितामहा काया, न लोगदुब्बियडो दुक्खमोक्खा वियोधितुं, तथा पुरुषः पुरुष एव, सी स्त्रीत्येव, तथा पापंडलोकस्यापि पृथक तयोखि प्रवृत्ताः, केपांचित्सर्वगतः असर्वगतः नित्योऽनित्यः अस्ति नास्ति चात्मा, तथा केचित्सुखेन धर्ममिच्छति, केचिदुःखेन, केचित् तानेन, केचिदाभ्युदयिका धर्मपरा: नैव भोक्षमिच्छति, 'इहेति इहलोके आहितंआख्यातं, पठ्यते च 'लोकावादं णिसामेत्ता' णिसामेना-जाणित्ता यण सद्दहेज, लोकस्वभावो नाम अज्ञानित्वाद्यत्किचिद्भाषिता, उक्तं च-"एवं स्वभावः खलु एष लोका, न स्वार्थहानिः पुरुषेण कार्या।"अथ कस्मान श्रद्धेया परसमया इति ?, यस्मात्ते 'विपरीयपण्णसंभूया' प्रयाणामपि ज्ञानानां विपरीतया प्रज्ञया संभृताः, उक्तं हि-'मतिश्रुतविभंगा विपर्ययश्च' (तच्या० अ०१सू०) विपरीतप्रज्ञा संजाता येषां ते विपरीतपण्णसंभूताः, अन्योऽन्यस्य बुइतं अणुगच्छंतीति अण्णोण्णबुइताणुगा, तत्कथं ?, व्यासोऽपि हि इतिहास्यमानो यत् अन्यस्य वचः प्रमाणीकरोति, तद्यथा-अमुकेन ऋपिणा एवं दृष्टमन्येनैवमिति नान्योऽन्यस्य वचनमतिवर्तते, प्रायेण हि वार्तानुवात्तिको लोकः, तथा चोक्तं-"गतानुगतको लोकः," अस्यामेव लोकचिन्तायां केचित्पापंडा तच्छावकाथैवं प्रतिपन्ना:-'अणंते णियते लोए.' सिलोगो॥८॥ अनन्तो नाम नास्ति परिमाणमस्य क्षेत्रतः कालतोऽपीति, णितिये नित्य इत्यर्थः, ननु के ?, सांख्याः , तेषां सर्वगतः क्षेत्रज्ञः, कूटस्थग्रहणं यथा वैशेषिकाणां, प्रतिपन्नाः परमाणवः, शाश्वतत्वेऽपि सति णवि सासएति, न तेषां कश्चिद्भावो विनस्यत्युत्पद्यते वा, अन्ये तु ब्रुवते 'अणंते च णितिए लोए' यथा पौराणिकानां सप्त द्वीपाः सप्त समुद्राः क्षेत्रलोकपरिमाण, कालतस्तु नित्यः, केपांचिदन्तवान्नित्यश्च, एवमेवधारणे, वीरो जांवकः, अधिकम्-अन्येभ्यः, सर्वे
अनुक्रम [७६-८८]
[73]