________________
आगम
(02)
प्रत सूत्रांक
॥७६
८८||
दीप अनुक्रम [७६-८८]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ १ ], उद्देशक [ ४ ], निर्युक्ति: [ १-३५ ], मूलं [गाथा ७६-८८ ]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र [०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णिः
श्रीसूत्रक्रताम्रचूर्णि:
।। ५९ ।।
| पठ्यते चान्यथा सद्भिः अणुकोसे अणुवलीणे, तत्राणुकोसो नाम न जात्यादिभिर्मदस्थानैरुत्कर्षं गच्छति, अपलीयते स्म अपलीनः, यो हि जात्यादिरहितः पूर्व्वमासीत् स नापलीयेत, न गृहयेदात्मानमित्यर्थः, तत आत्मोत्कर्षत्वापलीनत्वे वर्जयित्वा मज्झिमेण मुणि जावए, ण-नोत्कृष्येत् लज्येत इत्यर्थः अथवा रागद्वेषौ हित्वा तयोर्मध्येन मुनिर्यापयेत्, अरक्तदुष्ट इत्यर्थः, अथवा मध्यमिति 'सपरिग्गहा य सारंभा य० ' सिलोगों ॥ ७८ ॥ परिग्रहारंभायुक्तौ प्रथमोदेशके, 'इहे'ति इहलोके, एके न सर्वे, आहितं -आख्यातं यदेषामारंभपरिग्रहौ व्याख्यातौ निर्वाणाय तच्वं साधवस्तद्विपरीतास्तन्मध्ये अपरिग्रहे अणारंभे ज्ञानवान् ज्ञानी भिक्षुः पूर्वोक्तः समंताद् व्रजेत् परिव्रजेत् स्यादेतत्- अनारंभापरिग्रहवतो अपरिचयस्य च भिक्षोः कथं शरीर| यापनाप्रक्रिया स्यादिति १, नैवाशरीरो धम्मो भवति, ततः उच्यते-'कडेसु घास मेसेजा' सिलोगो ॥७९॥ अथवा जावएत्ति बुतं, सा चेयं यापना- कडेसु घासमेसेजा, तैरेवारंभपरिग्रहवद्भिः पचमानकैः अर्थाय कृतेषु प्रासुकीकृतेष्वित्यर्थः, ग्रस्यत इति ग्रासः तेषु कृतवत्सु स भिक्षुर्याचेत, यदुक्तमेषणीयं चरेत्, चर गतिभक्षणयोः, भुंजीतेत्यर्थः एवमाहारउवधिसेजाओचि, तदपि भुंजानाः अगिद्धे विष्पमुक्के य, अगिद्धो अरक्त इत्यर्थः, बायाली सदोसविप्यमुक्कं, एसणं चरेदिति गवेसणा गणेसणा य गहिताओ, अगिद्धेति घासेसणा, विष्पमुवेत्ति न तेष्वाहारादिषु ममीकारः कर्त्तव्यः, यत्र वा इष्टो आहारो लभ्यते तत्रापि कुले ग्रामे वा न संगः कार्य इत्यतो विष्पमुत्को य, 'उम्माणं परिवजिए'ति सपक्खपरपक्व उम्माण पेल्लियं च खेत्तं वज्जेतव्यं मा भूत् एवं दोषाः स्यु रिति, उबहिसेजाहिवि जोइज्जा आदिग्गहणा, किच्चुवमाहिकारो गतो, समयाधिकारोऽनुवर्त्तत एव, लोकस्य च - पाखण्ड| लोकस्य च तदधिकारेऽनुवर्त्तमाने इदमपदिश्यते लोगावायं णिसामेज्ज० ' सिलोगो ||८०|| लोका नाम पापंडा गृहिणच, लोकस्य
[72]
कल्पोपगत्वं
॥ ५९ ॥