________________
आगम
(०२)
प्रत सूत्रांक
||८९
११०||
दीप
अनुक्रम
[८९
११०]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [२], उद्देशक [१], निर्युक्तिः [ ३६-४२], मूलं [गाथा ८९-११०] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२ ], अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि
श्रीसूत्रक्र
साङ्गचूर्णिः ॥ ६६ ॥
भावतोय, तत्थ दुव्वसुतो दुविहो- उवचारसुत्तो विद्दासुत्तो य, उपचारसुप्तः पतित ओदकः, निद्रासुत्तो नाम निद्रावेदोदयाविष्टः स्वपिती, पञ्चानामपि विषयाणां तत्कालमावन्नो, भावसुप्तस्तु ज्ञानादिविरहितः अज्ञानी मिथ्यादृष्टिरचारित्री च, जो दव्वसुतो सो भावविभतिओ, एवं जागरिओवि, द्रव्यजागरिता भावसुप्तेन चाधिकारः । स्यात् कथं संबोधि दुल्लभा १, उच्यते, 'माणुस्स देसकुलकाला ' गाथा || इतश्च संबोद्धव्यं धर्मे यस्मात् 'णो हूवणमंति रातिओ णो सुलभं पुणरावि जीवियं,' नयतिक्रान्तरात्रयः पुनरुपनमंते, कथं १, न हि वालरात्रयो यौवनरात्रयो वाऽतिक्रम्य पुनरुपनमंते, का तर्हि भावना है, न वृद्धो भूत्वा पुनरुचानशायी क्षीराहारो वालको भवति, नवा शिल्पककलाग्रहणसमर्थः कुमारको रक्तगंडमंसु भवति, नवामिनवश्मश्रुभूषिताधरोष्ठकपोलः कामभोगोल्वणमना युवा भवति, अत्रोदाहरणं लौकिकं, नन्दः किल मृत्युदूतैराकृष्ट आह- कोटीमहं दद्यां यद्येकां जीवेत्, तथापि न लब्धवान् इत्यतः णो मुलभं पुणरावि जीवितं, जहणेणं अंतोमुहुचाऊहि उकोसेणं पुन्त्रकोडी आयुगेहि अहियारे ऊहिए एत्थंतरे कस्स उपकमो होज, तं पुण जिष्णं ण सकति पुणो बढावेतुं, सदोपक्रमोऽनियतो, तद्यथा “डहरा वुड्डा य पासा गन्भत्थाय चयंती माणवा" (९०) मनोरपत्यानि मानवाः, मानव ग्रहणेन मनुष्याणां कथ्यते, अथवा सर्व एव मानवाः अपदिश्यते, 'सेणे जह बढ्यं हरे' 'यथे'ति येन प्रकारेण, बट्टगा नाम तित्तिरजातित ईपदधिकप्रमाणा उक्ता वार्तकाः, एवमवधारणायां आयुषः क्षयः आयुःक्षयः, स तु उपक्रमादन्यथा वा 'तुइ'ति त्रुव्यते जीवः शरीरात् वा शरीरं जीवात् अथ मनुष्यजीवितातुय्यति स्वजनादिभिर्वा, योऽपि नाम कश्चित्स्वजनप्रमतो न युध्यते यथा मातापितरौ मे वृद्धौ, ताभ्यां मृताभ्यां धर्मं करिष्यामीति, एतदप्यकारणं, कथं ?, तर्हि उच्यते- 'माताहि पियाहि लुप्प' वृत्तं (९१) मातृभ्य इति सर्वमातृग्रामो
[79]
सुप्तादि
।। ६६ ।।