________________
आगम
(०२)
प्रत
सूत्रांक
||६०
७५||
दीप
अनुक्रम
[६०-७५]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ १ ], उद्देशक [३], निर्युक्ति: [१-३५], मूलं [गाथा ६०-७५ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
AMA
श्रीसूत्रकृ ताङ्गचूर्णिः
॥ ५३ ॥
आमिपाशिनः शृगालिपक्षिमनुष्यमार्जारादयः कप्पंति तत्रैव यदृच्छयावि, केचित्पुनः वीचमासाद्य वर्द्धमाने चोदके समुद्रमेव | विशंति, दुहिति तैस्तीक्ष्णतुण्डैः पिशिताशिभिरस्यमानास्तीवं दुःखमनुभवतो अह (इ) दुहसहा मरंति, एस दिडंतो, एवं तु समणा एगे० सिलोगो ॥ ६३॥ एवमनेन प्रकारेण वर्त्तमानमेव जिह्वासुखमिच्छंति, अष्णउत्थिया पासत्यादयो वा एगे, समुद्रमुत्तरितुं, अविसुद्धाणि आहारादीणि गवेसंतो जहा मच्छा एगभवियं मरणं पावेंति एवमणेगाणि जाइतन्त्रमरितन्त्राणि पार्वति, एवं पासत्थादयोवि जोएयन्वा, इष्णमणं तु अष्णानं० सिलोगो ॥ ६४ ॥ इदमिति जं भणिहामि जहा लोको उप्पजति विणस्सति य, इहेति इहलोगे, एगेसिं, ण सच्चेसिं, अथवा एगे थाम न ज्ञानमहा, एवं कहं १, देवउत्ते अर्थ लोगे० सिलोगो ।। ६५।। के भणति देवेहि अयं लोगो कओ, उप्पइति बीजवत् वपितः आदिसर्गे पश्चादंकुरवत् निसर्धमानः क्रमशो विस्तरं गतः, देवगुत्तो देवैः पालित इत्यर्थः, देवपुत्तो या देवैर्जनित इत्यर्थः एवं बंभउत्तेवि तिष्णि विकप्पा भाणितन्त्रा, बंभउत्तः बंभपुत्त इति वा । इस्सरेण कते लोगे० सिलोगो ||६६ ॥ ईश ऐश्वर्ये, ईश्वरः प्रभुः, स महेश्वरोऽन्यो वाऽभिप्रेतः, तथा प्रधानादन्य इच्छंति, प्रधानमव्यक्त इत्यर्थः, जीवाश्राजीवा जीवाजीवास्तैः जीवाजीर्वैः संयुक्तः, सुखं च दुक्खं च सुखदुःखे स एकीभावेन अन्वितः सुखदुःखसमन्वितः, अनुगत इत्यर्थः, तथा| ऽन्ये इच्छंति सयंभुणा कते लोगे ० सिलोगो ॥६७॥ खयं भवतीति स्वयंभूः, स तु विष्णु रीश्वरो वा ब्रह्मा वा इति, वृत्तंति, इतितिइतिरिति उपप्रदर्शनार्थः, उक्तं कथितमित्यर्थः, महऋषिनाम स एव ब्रह्मा अथवा व्यासादयो महर्षयः, यो वा यस्याभिप्रेतः सतं ब्रवीति महर्षिमिति एवं यो यस्याभिप्रेतः स स तं तं लोककर्तारमिति । केचित्पुनस्त्रयाणामपि साधारणं कर्तृकत्वमिच्छंति, तद्यथा'एका मूर्तिस्त्रिधा जाता, ब्रह्मा विष्णु, कारणिका ब्रुवते विष्णुः स्वर्लोकादेकांशेनावतीर्य इमान् लोकानसृजत् स एव मारयतीति कृत्वा
[66]
S
कर्तृबादनिरास:
॥ ५३