________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [३], नियुक्ति: [१-३५], मूलं [गाथा ६०-७५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता....आगमसूत्र-[२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
कतवाद
श्रीसूत्रकताङ्गचूर्णिः ॥ ५४॥
निरास:
प्रत सूत्रांक ॥६०७५||
दीप अनुक्रम [६०-७५]
मारोऽपदिश्यते, ततस्तेन मारेण मारणे संसृना माया, एके अवते-यदा विष्णुणा सृष्टा लोका तदा अजरामरणत्वात् तैः सर्वा एवेयं मही। निरंतरमाकीर्णा, पश्चादसावतीवतरां क्रान्ता मही प्रजापतिः (म् )उपस्थिता, नागार्जुनीयास्तु पठंति-अनिविट्टिय जीवाणं मही वण्णयते प ' ततो से मायांसजुत्तकारलोगस्स भीत्वा ततस्तेन परिभीय स्वयं मह्या विज्ञप्तेन मा भूल्लोकाः सर्व एव प्रलयं यास्यंतीति भूमेरभावात् , तां च भयविह्वलांगी अणुकंपता व्याधिपुरस्सरो मृत्युः सृष्टः, ततस्ते धर्मभूयिष्टाः प्रकृत्याः जीवयुक्ताः मनुष्याः सर्व एव देवेधूपपद्यते स, ततः स्वगोंऽपि अतिगुरुतरो क्रान्तः प्रजापतिमुपतस्थौ, ततस्तेन मारेण संस्तुता माया, मारो णाम मृत्युः, संस्तयो नाम सांगत्यं, उक्तं हि-मातृपुव्वसंथवः, मृत्युसहगता इत्यर्थः, ततस्तेन मायावहुला मनुष्याः केचिदेके मृत्युधर्ममनुभूय नरकादिषु यथा क्रमते-उपपद्यते स्म, उक्तं च-'जानतः सर्वशास्त्राणि, छिन्दतः सर्वसंशयान् । न ते ह्यपकरिष्यति, गच्छ स्वर्ग न ते भयं ॥१॥" येन वा मारेण संस्तुता माया वितिया तेण लोए असासते । अत्र-माहणा समणा एगे सिलोगो ॥६८।। माहणा धियारा,समणा सांख्यादयः, एगे, ण सव्वे, अंडात् कृतं ब्रह्मा किलाण्डमसृजत् , ततो भिद्यमानात शकुनवल्लोकाः प्रादुर्भूताः, एवमेते सर्वेऽपि लोकोप्तवादवादिनः खं खं पक्ष प्रशंसंतो ब्रुवते-असौ तत्तमकासी य,अयाणंता मुसंवदे,असाविति असावेकः योऽसदभिप्रेतः विष्णुरीश्वरो वा, तवं नाम असावेव, नान्यो, लोकमकार्षीत् , शेपास्तु लोकोतवादमजाणतो मुसंवदे, अथवा वयं ब्रूमः-ते वराका लोकखभावं अयाणंता मुसं वदे, कथं ?, ते वदंति देवा मणुस्सा तिरिक्खा णारगा सुहिता दुक्खिता राजा युवराजादि सुहाणि वा विग्गहाणि वा सुभिक्खाणि वा दुभिक्खाणि वा सब्यमेतत् विष्णुकृतं, ये वाऽन्ये ते सर्व अयागंता मुसं वदे, किंच-जं ते. सपण परियारण, लोयं चूया कडे सिलोगो॥३९॥ विधिः-वपर्यायो नाम आत्माभिप्रायः अप्पणिो गमकः, य एवं स्वेन
IMPANDHE
॥५४॥
[67]