________________
आगम
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [३], नियुक्ति: [१-३५], मूलं [गाथा ६०-७५]
(०२)
पूतिदोषाः
श्रीमत्रताङ्गचूर्णिः ॥५२॥
प्रत सूत्रांक ॥६०
EM
७५||
ATERIAL
दुपक्खं णाम पक्षौ द्वौ सेवते, तद्यथा-गृहित्वं प्रव्रज्यांच, अम्हंतणोवि जो असुद्धं भुंजति सोवि दुपक्खं सेवति, कथं ?, दब्बो लिंग भात्रओ असंजतो, एवं ते प्रत्रजिता अपि भूत्वा आधाकादिभोजने गृहस्था एव संपद्यते। तमेव अविजाणतोसिलोगो ॥६॥ तमिति णिद्देशे, यथोद्दिष्ट मेव तदर्थं, एवमनेन प्रकारेणा मूलगुणे उत्तरगुणे तदुपघातं च अयाणता, अविशुद्धभोगदोसेग जहा 'आहाकम्मण्णा भंते ! भुजमाणे किं पकरेति किं चिणाति०, विसमा णाम बंधमोक्खा कम्मबंधोवि विसमो, एकेक कंममणेगपगारं अणेगेहिं च पगारेहिं बज्झते अतो विसमंति, अकोविका असंबुद्धा इत्यर्थः, ते अयाणगा प्रत्युत्पन्नगृद्धाः अनागतदोषदार्शनात् आधाकादिमिदोपैः कर्मबद्धा संसारे दुःखमाप्नुवंति,मच्छा वेसालिया चेव विशालः समुद्रः विशाले भवाः वैशालिका:बृहत्प्रमाणाः अथवा विशालकाः वैशालिकाः, पठ्यते च 'मच्छे वेयालिए चेव' वैताली कूलमिष्यते, लोके सिद्धमेव तदभिधानं, यथा पूर्वा वैताली दक्षिणाऽपरोरेति सामुद्रकूलोद्भवो, स वैशालिको वैतालीकूलो वा मत्स्यः सामुद्रकैर्वा विप्रहारैर्मत्स्यैश्वान्यैर्वृहद्भिनं चाध्यते स कथंचि देवतातो निरुपसर्गानिष्कंटकात्समुद्रवेलया निसृष्टकायः यतो, रूढ इव पुमान् परप्रयोगेन अनूद्यमानः सुदूरमन पहृताः उदगस्स अभिआगमेत्ति उदगस्य अभ्यागमो नाम समुद्रान्निस्सरणं, केचित्तु पुनः प्रवेशः, स एवं शरीरसुखाय अज्ञानात् , सूत्रापायात् । उदगस्सप्पभावेन सिलोगो।। ६२ ।। अप्पभावो नाम उदगस्स अल्पभावः, प्रत्यावृत्ते उदगे शुष्का एव वालुका संवृत्ताः पंको वा, अथवा अप्पस्वभावः अप्पभाव, स्तोक इत्यर्थः, स च महाकायत्वात् न तत्र शक्रोति, न परिवर्तमानो वा नदीमुखे लग्यते, एवं अप्पकाओ विघातयती घनघातेन वा, घातं करोतीति घंतः, अकर्म च कर्मकतेतिकृत्वाऽपदिश्यते-खयमेव असौ घातार एति प्रामोतीत्यर्थः, अथवा घेतो णाम मच्चू तं मच्चुमेति, कैः?, उच्यते-ढंकेहि य कंकेहि य०सिलोगो॥६२॥ पच्छद्धं, एते चान्ये
दीप
MACHAR
अनुक्रम [६०-७५]
[65]