________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [२], नियुक्ति : [१-३५], मूलं [गाथा २८-५९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक ॥२८
५९||
arumiliTATANT
श्रीसूत्रकथा | उपप्रदर्शने, एताहिति इहाध्याये या अपदिष्टा नियतिकाद्याः, सातागारवो नाम शरीरसुखं तत्र निःसृताः, अझोपवण्णा इत्यर्थः,
मापूतिदोषाः ताङ्गचूर्णिः
| हियंति मण्णमाणो-एवमस्माकं हितं भविष्यतीति सुखानि एव-अहितमेव सेवते, अथवा अस्मिन्नर्थेऽयं दृष्टान्तः-जहा आसाविणिं ॥५१॥ | णावं सिलोगो ।।५८|| आश्रवतीत्याश्रविणी अकतकट्टा पुषणकोट्ठा वा, जात्यन्धग्रहणं नासौ नावो मुखं पृष्ठं वा जानाति, यो
| वा अबकपत्रादेरुपकरणस्य यथोपयोगः, स एवमिच्छन्नपि पारं समुद्रपारं वा, अंतरा विषीदति, सब च एव हिवते, निमज्जते वा,
सोहणिछिद्दपि ण सकेइ वजिउं तेषु, किमंग पुण सयछिदं, एस दितो, उपसंहारो एसो-एवं तु समणा एगे सिलोगो॥५९|| | एवम्-अनेन प्रकारेण, तुर्विशेषणे, अस्मान मुक्या मिच्छादिट्ठी अणारिया णाम चरिताणारिया अणारियाणि वा कम्माणि कुर्वति ते | संसारपारमिच्छति संसारे च अणुपरियति,अविणाम सो जातिअंधो देवतापभावेण वा अण्णेण वा केइ उत्तारिज्जेज,ण य मिच्छादिट्ठी संसारादुत्तरंति । बितिओ उद्देसिओ सम्मत्ती १-२॥ समयाधिकारोऽनुवर्तत एव,तत्र प्रथमे द्वितीये च कुदृष्टिदोषा अभिहिताः, तृतीये तेषामेवाचारदोषा अभिधीयते, अथ द्वितीयावसाने सूत्रं-'पुत्तं पिता समारम्भ आहारदुमसंजते' आचारदोप उक्तः, इहापि स एयाचारदोषोऽभिधीयते,दृष्टिदोषाश्च तेषामेव तेरासिगवत्वं च भणिहित्ति,इत्यतोऽपदिश्यते-जं किंचि उ पूतीकडं०सिलोगो॥६॥ यदिति अणिदिहिस्स णिदेसो, किंचिदिति यदाहारिमं उवधिजातं वा, पूतिग्रहणादाधाकापि गृहीतं, आधार्मिक एव हि पूर्ति, | यदपि च तदवयवोऽपि, न वर्तते कथं तर्हि आधाकर्म ?, तद्ग्रहणाच सर्वा अविशोधिकोटि गृहीता 'एगग्रहणे गहणंतिकाउं तजाति| याण सव्वेसिं' तिणि विसोहिकोटीवि गहिता, श्रद्धा अस्यास्तीति श्राद्धी, आगच्छंतीत्यागंतुकाः, तैः श्राद्धैरागंतुकाननुप्रेक्ष्य-। प्रतीत्य उपक्खडियं, अथवा सडित्ति जे एगनो वसंति ते उद्दिश्य कृतं, तत् पूर्वपश्चिमानां आगंतुकोऽपि यदि सहस्संतरकडं भुंजे, ॥५१॥
दीप अनुक्रम [२८-५९]
अस्य पृष्ठे प्रथम अध्ययनस्य तृतीय उद्देशकस्य आरम्भ:
[64]