________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [२], नियुक्ति: [१-३५], मूलं [गाथा २८-५९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
पूतिदोषाः
प्रत सूत्रांक ॥२८
श्रीस्त्रकताङ्गचूर्णिः ॥५०॥
Parineeti
५९||
दीप
पुन्बद्धं कंठयं, एवं भावणासुद्धीए, भावयति तां भाव्यते वाऽनयेति भावना, शुद्धिर्नाम नात्र विचिकित्सामुत्पादयंति, किंच-एवं तस्य भावनाशुद्धात्मनः त्रिकोटीशुद्धभोजिनः यद्यपि कश्चित् पुत्तं पिता समारम्भ सिलोगो॥५५|| अपि पदार्थसंभवने हि,उक्तं हिप्राणिनः प्रियतराः पुत्राः, तेन पुत्रमपि तावत्समारभ्य, समारंभो नाम विक्रीयायामारब्धत्वात् , मांसेन वा द्रव्येण वा, किमंग परपुत्रं शूकरं वा छगलं वा?,आहारार्थ कुर्याद्भक्तं भिक्खूणं, असंजतोणाम भिक्खुव्यतिरिक्तः, स पुनरुपासकोऽन्यो वा, तं च भिक्षुः त्रिकोदिशुद्धं भुंजानो यो मेधावी कम्मुणा णोवलिप्पति, तत्रोदाहरणं-उपासिकायाः भिक्षुः पाहुणओगतो, ताए लावगो मारेऊण उवक्खडिता तस्स दियो, घरसामिपुच्छा अहो णिविखणि(किव)त्ति, ताहे तेण भिवखुणा कृतकश्च कृतः, मा, कप्परेण हस्ताभ्यां गृहीत्वा स्वेदय इमेगारानिति, त्वमेव दासे, नाहं, एवं मत्कृते घातक एव वध्यते, नाहं,एपामुचरं-मणसाजे पउस्संति सिलोगो॥५६॥ पूर्व हि सन्वेषु निघृणतोत्पद्यते पश्चादपदिश्यते-यः परः जीववहं करोति न तत्र दोषोऽस्तीति, ते हि पुण्यकामकाः मातुरपि स्तनं छिचा तेभ्यो ददति, अप्रदुष्टा अपि मनसा दुष्टाः एव मन्तव्याः, य उद्देशककृतं भुंजते, एवं ते संघभक्तादिषु, मत्स्यायितेषु च मूछितानां ग्रामादिव्यापारेषु च नित्याभिनिविष्टानां कुशलचित्तं न विद्यते, अशोभनं चित्तं व्याकुलं वा, तदचित्तमेव यथा अशीलवति, लोकेऽपि दृष्टं व्याकुलचित्ताणं भवति अविचित्तत्तं, एवं तेषां सावद्ययोगेषु वर्तमानानां अणवजं-अनयं(ह)तेसिन,न ईत्यतीत्यनहं मास्तीत्यर्थः, का तहिं भावना?, न तेषामनवद्ययोगोऽस्ति, नित्यमेव हि ते असंवुडचारिणो बंधहेतुपु वर्त्तते, असंवृतत्वात् , ते हि तत्प्रदोपनिसवमात्सर्यादिष्वाश्रवद्वारेषु यथास्वं वर्तमानाः तदनुरूपमेव च यथापरिणामं कम्मं चंधति, दन्वसंवुडा पावसियालचौरादयः, भावसंवुडा साधवः, संवृतचारिणो नाम संवतः संयमोपक्रमः, तच्चरणशीलः संवृतचारी । इचेताहि दिहीहि सिलोगो ॥५७॥ इति
अनुक्रम [२८-५९]
EPTEASERAHISHTRATES
॥५०॥
[63]