________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [२], नियुक्ति: [१-३५], मूलं [गाथा २८-५९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
नियतिवाद:
सूत्रांक
पत्रकचूर्णिः ४२॥
।
||२८
५९||
दीप अनुक्रम [२८-५९]
MILARIHASAHISHESH ARELIERail
संसिया गन्भमेसंतणंतसोति तदादीणि य दुक्खाणि पावंति, इत्यतस्तं नाश्रयीत, तत्थ तावणियतीवादसमयपरूवणस्थमिदमपदि- श्यते । आघायं पुण एगेसिं० सिलोगो॥२८॥ आघातं णाम आख्यातं, पुनर्विशेषणे, किं विसेसेति ?, पूर्वसमयेभ्यो विशेषयति नियतिवादमपि, इति अस्मिल्लोके समयधिकारे वा एकेषां, न सर्वेषां, उपपन्नास्तासु मतिसु 'पृथक् इति पृथक् पृथक् न त्वेकात्मकत्वं जीवोत्ति वा एगहुँ, वेदयंता गाणाविधेसु ठाणेसु पृथक् णाणाविधाणि सुहृदुक्खाणि अणुभवंति, ते च तेभ्यो नानाविधेभ्यो दुःखस्थानेभ्यश्च लुप्यते अनुभवंत इत्यर्थः, येन च ते दुक्खेन लुप्यते तन्नेयं । णतं सयंकडं दुव०सिलोगो॥२९॥येन नियतिः करोति तेण तापण्ण तं सयंकडं दुक्खं, न पुरुपकारकृतमित्यर्थः, यत् स्वयंकृतं न भवति इत्यतो ण अण्णकडं च णं, अन्येन कृतं अण्णकडं, च पूरणे, अन्यनामापुरुषस्तदुभयकृतमपि न भवति, न वाऽकृतं तत्कथं १, उच्यते-सुहं वा यदिवा दुई अनुग्रहोपघातलक्षणे सुखदुक्खे सेद्धसिद्धिः-निर्वाणमित्यर्थः, इतश्च जीवाश्रया सर्वे नियतीकृताः, न वीर्य पुरुषकारोऽस्ति सर्वमहेनुतः प्रवर्तत इति, एपाणियतिवादिदिट्ठी, अकंमिकाणं च कालवादीणं च दिट्ठी ण सयंकडं ण अण्णेहि सिलोगो॥३०॥णिय तीसभावमेत्तमेवेदं संगयं तहा तेसिं संगतियं णाम सहगतं संयुक्तमित्यर्थः, अथवाऽस्यात्मनः नित्यं संगताणि इति, संगतेरिदं संगतियं भवंति, संगतेयं हितं संगतिकं भवति, तहा तेसिंति जेण जहा भवितव्यं ण तं भवति अण्णहा, इहेति इह लोके नियतिवाददर्शने वा, एगेसिं, ण सब्वेसि, आहितमाख्यातं, न तु नियतिवादियो, एवमेताई जंपंता सिलोगो।।३शाएवमवधारणे, कानि?, एतानि कुदर्शनानि तानि सद्दहंता, नियइवायं अकर्मादि आकर्मिमका अहवा परूवेइ निययवाददर्शनं वा पंडिवादिणो वालास्तेषां पंडितवादिणो अपंडिताः पंडितप्रतिज्ञाः, ते हि णियताणियतं संतं जे जहा कडा कम्मा ते तहा चेव णियमेण वेदिअंतित्ति एवं
HAPAISE
॥४२॥
[55]