________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [२], नियुक्ति : [१-३५], मूलं [गाथा २८-५९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक ॥२८५९||
श्रीसूत्रकताङ्गचूर्णिः ॥४३॥
दीप
अनुक्रम [२८-५९]
नियतिवादः | नियतं, तंजहा णिरुवकमाय देवणेरतियचि, अणियतं सोवकमायुति, एतं णियतापियतं संत सद्भुतं अयाणमाणा अबुद्धि० अबुद्धिका: 100 मंदमेधस इत्यर्थः, ते अमेधस एवमेतं अयाणता, एवमेगे तु पासत्था सिलोगो॥३२॥ एवमवधारणे, न जाणता अजाणता | विप्रगज्झिता ते नैव स्वयं विकल्पितमिथ्यादर्शनामिनिवेशे आसज्ज ताईवा सकर्ममिस्तन्धीभूता लजनीयेनापि न लज्जते इत्यर्थः, एवं पुवुट्टिता एवं नाम यद्यप्यभिगृह्य तानि नानाविधानि बालतपांसि स्वे स्वे दर्शने यथोक्तमुपास्थिता गुर्वादिविनययुक्ताः सर्वप्रकारेण यथोक्तज्ञानान्मतितो विसीदति तथाप्यात्मानं न संसाराद्विमोचयंति, उक्तंच-मिथ्याष्टिरवृत्तस्थः०, स्वात-कथं तेन संसारपारगा भवंति ?, मिथ्यादर्शनेनोपहतत्वात् , दृष्टान्तः, जविणो मिगा जहा. सिलोगो॥३३श।जब एषां विद्यत इति जविनः, केच ते ?-मृगा परिगृह्यन्ते, संतग्रहणा णिरुपहतशरीरावस्थाः अक्षीणपराक्रमाः, परितन्यत इति परितानः वागुरेत्यर्थः, तजिजता वारिता, ग्रहता इत्यर्थः, न शक्यमेतत् परितानं-निस्सतु, सा च एगतो वागुराः एकतो हस्त्यश्वपदातियती यथा हि भयतो से नश्यति | एकतः पाशकूटोपगा यथा विभागशः नित्यत्रस्ताः, तत्र ते मृगाः स्वजात्यादिभिः परित्रुट्यमाना मरणभयोद्विग्ना अशंकिताई संकंति, स्यात्-किं शङ्कनीय किं नेति, उच्यते-परिताणियाणि संकेता सिलोगो ॥३४॥ सर्वतः परितनितानि यानि वा तानि पुनः वज्झपोतरज्जुमयानि, तान्यशङ्कनीयाः परिशक्षिताः, त एवं वराकाः अण्णाणभयसंविग्गा अज्ञानभयचा, तत एवं न जानते-यथैमा वागुरा | दुर्लधा न अधः शक्यतेति कर्तुं, ते ततस्ते ज्ञानाभावेन संबिम्गा तहिं तर्हि संपलिन्ति अणुकूडिलेहि अण्णपासेहिं अण्णपासेहि, अथवा एकतः पाशहस्ताः व्याधाः एगतो वागुरा तन्मध्ये संप्रलीयंतो प्रमन्तो इत्यर्थः, यावद्द्धा मारिता वा, सतेपामज्ञानदोपः, ते पुण अवतं पवेज्ज बेझं बंधेज पदपासतो, पदं पासयतीति पदपाश:-कूडः उपको या, पठ्यते च-मुनेज पदपासाओ, बंधघात- 11४३॥
[56]