________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-३५], मूलं [गाथा १-२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक ||१-२७||
दीप
अनुक्रम [१-२७]
श्रीसूत्र
HO सम्वदुक्खाण मुंचति ॥१॥ किं चान्यत-तेणावि संधि नचाणं सिलोगो॥२०॥तणत्ति उपासकानामाख्याज्ञानेन त्रिपिटकज्ञानेन| नियतिवाद: तानचूर्णिः ते धर्मचिदूरविद्वांसो भवंति, जायते इति जनाः, ये ते तु वादिगो एवं ये यथाऽऽदिष्टाः एते च यान् वक्ष्यामः, सर्वे न ते ओई॥४१॥ तराऽऽहिता, ओहो द्रव्ये भावे च, द्रव्योधः ममुद्रः, भावौषस्तु अष्टप्रकारं कर्म यतः संसारो भवति, न ते तस्य उत्पादकावा
आहिता-आख्याताः, संसारे चेव संसरन् मोहमुपचिनोति, तस्याप्यपारकः, ततो गर्भजन्मदुःखमाराणि संसारचकवालंमि. | सिलोगो।।२६।। एवमस्मिन् संसारचकवाले भ्रमन्तवकवद् भ्रममाणा उबावयं णियच्छंता उचाई-उत्कृष्टानि अवयाई-नीचानि | मज्झि याणि दुक्खाई ताई अहिगच्छति, अहवा उच्चावचमनेकप्रकारं, संसारश्चानेकप्रकारः, तं नियच्छता गम्भमेसतर्णतसो गम्भोतिरिक्खजोणियमणुस्सेसु गम्भाओ जम्मं एए मार्गजणा तं गभं एसंति अणंतसोत्ति-अणंतखुत्तो, अथवा उच्चावयमिति नाना| प्रकार कम्मं तं णियच्छता ते दुपया गर्भजन्ममरणानि दुःखान्यनुभवंति, तानि तु न एकशः, अनंतशः, अनादीयं अनवदग्गं दीह
मद्धं चाउरन्तसंसारकतारं अणुपरियति, इति परिसमाप्ती, बेमित्ति भगवंतादेशाद् प्रवीमि, न स्वेच्या इति । समयस्स पढमो | उसो सम्मत्तो।।
वितियउद्देसयामिसंबंधो स एव सूत्तकडसुत्तकडअवियोगेऽनुवर्तते स एव च समयपरूवणाधियारो बढ़ए, ते परसमया | यथा स्वं स्वं पक्षं संक्षेपतः प्ररूप्य प्रत्युत्सृष्टाः तदास्तापायाश्च उक्ताः, जहा गम्भमेसतर्णतसोसि, णाणाविधाभिग्गहमिच्छादिट्ठीसु वाणिजमाणेसु अयमवि अभिग्गहितमिच्छादिडिविकप्पो वणिज्जति. तस्स इमे चत्तारि अत्याधिकारा, तंजहा-वितिए णियतिवात अत्याधियारो १ अण्णाणवादी २ णाणवादी ३ मिक्खुसमयाहियारो जेसि चउब्धिधं कम्मं चयं ण गच्छतित्ति, एतेहिं चउहि
अस्य पृष्ठे प्रथम अध्ययनस्य दवितीय उद्देशकस्य आरम्भ:
[54]