________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-३५], मूलं [गाथा १-२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
NEL
प्रत सूत्रांक ||१-२७||
तज्जीवतच्छरीराः
श्रीसूत्र
नाहचूर्णिः
॥३७॥
दीप
अनुक्रम [१-२७]
मात्रशरीरच्यापी जीवः तत्रैव तदुणोपलंभात् , इह यस्य यत्र गुणोपलंभः स तन्मात्रो दृष्टः, यश्च यत्रासन् न तस्य तत्र गुणोपलब्धिः यथाऽग्नेरभसि, उक्ता एकात्मवादिकाः। इदाणि तज्जीवतस्सरीरवादी, ते भणंति-पत्तेयं कसिणे आया०सिलोगो॥११॥ पत्तेयं नाम पृथक् पृथक् एकैकं शरीरं प्रति एक एवात्मा भवति, न हि सर्व एकात्मकं, कसिणो णाम शरीरमात्र, नतु शरीराद् व्यतिरिच्यते, याला नाम मंदबुद्धयः पंडिता बुद्धिसंपन्ना अथवा पंडिता जे एतं दरिसणं पवण्णा तेषां प्रत्येकम् एकैक आत्मा | तेषां तु 'संति पचा ण ते संति' संतीति संत्यात्मानः, केवलं तु सरीरं आत्मा भूत्वेह प्रेत्य न ते यांति, प्रेत्य नाम परभवो,कथं न हि सत्ता उबबातिका विद्यते, यतश्चैवं तेण"णस्थि पुण्णे व पाये वासिलोगों"|१२शन हि किंचि तपोदानशीलैः अपि आचर्यमाणैः | पुण्यं बध्यते, हिंसाधैर्वा पापं,णस्थि लोगेइतो परति न वास्त्यन्यो लोकः यत्र पुण्यपापे उक्तरूपे स्यातां,कमात्-सरीरस्स विणा
सेणं विणासो होति देहिणो, स्यादेतत्-यदि पुण्यपापे न भवतः तेनायमीश्वरः अनीश्वरो वा न विद्यते, नन्वेकस्मादेव पाषाणात | रुद्रादिप्रतिमा क्रियते पादप्रक्षालनशिला च, न चानयोः पुण्यपापे भूः, एवं स्वभावादेव ईश्वरो भवत्यनीश्वरो वा, उक्तं च-"कंटकस्स |च तीक्ष्णत्वं, मयूरस्य च चित्रता। पर्णानां नीलता स्वच्छा, स्वभावेन भवंति हि ॥१॥ तेषामुत्तरं-विद्यमानकर्तृकमिदं शरीरं आदिमत्प्रतिनियताकारत्वात् , इह यदादिमत् प्रतिनियताकारं च तद्विद्यमानकर्तृकं दृष्टं यथा घटः, यच्च न विद्यमानकर्तृकं न हि तदादिमत् प्रतिनियताकारं च यथाकाशं, यत्कर्तृकं चेदं शरीरं स जीवः, तस्मादन्य इति, शादिमद्विशेषणं जंबूद्वीपादिलोकस्थस्थितिनिषेधार्थ, विद्यमानाधिष्ठातृकानींद्रियाणिं करणत्वात् , इह यद्यत् करणं तद्विद्यमाणाधिष्ठातृकं दृष्टं यथा दंडादयः कुलालाधिष्ठिताः, यच्चाविद्यमानाधिष्ठातृकं न तत्करणं यथाऽऽकाशं, यश्चैपामधिष्ठाता स जीवस्तेभ्योऽर्थान्तरमिति, विद्यमानादातृकमिदं इंद्रियविषयकदम्बकं
NEELAMIDIARRAI
[50]