________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (निर्युक्तिः+चूर्णिः)
श्रुतस्कंध [१], अध्ययन [ १ ], उद्देशक [१], निर्युक्तिः [१-३५], मूलं [गाथा १-२७] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
सूत्रांक
सूत्रकृ
चूर्णिः
॥१-२७|| | ३८ ॥
दीप
अनुक्रम [१-२७]
आदानादेयभावात् इह यत्रादानादेयभावस्तत्र विद्यमानादादकत्वं दृष्टं यथा संदेशायः पिंडयोरयस्कारादातुकता, यच्चाविद्यमानादाढकं न तत्रादानादेयभावः यथाऽऽकाशे, यश्च विषयाणामिन्द्रियैरादाता स तेभ्योऽर्थान्तरमात्मेति, विद्यमानस्वामिकमिदं शरीरं इंद्रियादिभोग्यत्वात् इह योग्यं तद्विद्यमानभोक्तृकं दृष्टं यथाऽऽहारवस्त्रादि, यच्चाविद्यमानभोक्तृकं न तद्भोग्यं यथा खरविषाणं,
शरीरादीनां भोक्ता स तेभ्योऽर्थान्तरमात्मेति, विद्यमानस्वामिकमिदं इन्द्रियादि संघातत्वात्, यत्संघातात्मकं तत् विद्य मनस्वामिकं दृष्टं यथा गृहं यच्चाविद्यमानस्वामिकं तदसंघातात्मकं यथा खरविपाणं, यश्चैषां शरीरादीनां स्वामी स तेम्योऽर्धान्तरमात्मेति यथाऽयं कर्ता अधिष्ठाता दाता भोक्ताऽर्थी चोक्तः शरीरादन्यो जीवः तथा चैवोदाहृतं स्यात्-कुलालादीनां मूर्तिमचसंघातानित्यत्वादिदर्शनादात्मनामपि तद्धर्मता सा तैर्विरुद्धा प्रायः तच्च न, संसारिणः खल्वदोषात्, संसार्यवस्थायामेवायं साध्यते, न मुक्तावस्थायां, अयं चानादिकर्मसंतानोऽपि निबंधनत्वात् द्रव्यपर्यायार्थिकनयाभिप्रायाच्च तद्धर्मापीत्यदोषः, किंच-योऽयं जातिरमरः सः अविनष्टः, इहार्थतः तदनुभूतानुस्मरणात्, योऽन्यदेशकालानुभूतमर्थमनुस्मरति सोऽविनष्टशे दृष्टः यथा बाल्यका लेऽनुभूतानां यज्ञदसः अथ मन्यसे - जन्मान्तरविनष्टोऽप्यनुस्मरति विज्ञानसंतानावस्थानात् उच्यते, एवमपि भवान्तरसद्भावः, सर्व शरीरेभ्यश्चाविज्ञातसंतानार्थान्तरता सिद्धा, अविच्छिन्नविज्ञान संतानात्मकश्चेत्यात्मेति शरीरादर्थान्तरमेव सिद्ध। तथा च विष्णाणंतर बालण्णाणमिह णाणभावाओ । जह चालणाणपुत्रं जुवणाणं तंच देहहियं ॥ १॥ पढमो थणामिलासो पुवं आहार मिलसमास। जह संपदाभिलासो स पुण्वकालाऽणुभूतीतो ||२|| सो य भिण्णो सो य देहहितो, उक्ता हि तज्जीवतच्छारीरवादी । इदाणिं अकारकवादिणो भण्णंति - तेपामयं पक्षः, कुषं च कारवं चेव० सिलोगो ॥१३॥ करोतीति कर्त्ता, स'स्वतंत्रः कर्ते' तिकृत्वा न विद्यते,
[51]
तज्जीवतच्छरीरा:
॥ ३८ ॥