________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (निर्युक्तिः+चूर्णिः)
श्रुतस्कंध [१], अध्ययन [ १ ], उद्देशक [१], निर्युक्तिः [१-३५], मूलं [गाथा १-२७] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
प्रत
श्रीसूत्रकृ सूत्रांक अङ्गपूर्णिः ||१-२७॥ | ।। ३६ ।।
दीप
अनुक्रम
[१-२७]
अस्तलघटादिभिर्विशेषैरुत्पद्यते, तथा चोक्तं - एक एव हि भूतात्मा भूते भूते व्यवस्थितः। एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १ ॥ एवं भो ! कसिणे लोए० कसिणग्गहणं नानीश्वरात्मकं किंचिदस्ति, विष्णूरिति विद्वान् विष्णुर्वा, नानार्थान्तरत्वेनेव मनुष्यजाविकमिपिपीलिका वृक्ष गुल्मलतावितान वीरुथादिभिर्विशेषैर्दृश्यते । एवमेगेत्ति जंपंति सिलोगो ॥ १० ॥ एवम् अनेन प्रकारेण योऽयमुक्तः 'एगो'त्ति एक एव पुरुषः, एके प्रभापंते, मंदा नाम मंदबुद्धयः आरंभे नियतं आश्रिता आरंभ निश्रिताः तेषामुत्तरं यदि विष्णुमयं सर्व्वं तदा एगो किया सयं पावं यदीश्वरः कर्त्ता येन यदेकस्य सुखं दुःखं वा तत्सर्वपामस्तु, एकात्मकत्वे हि सति एकः कृत्वा स्वयं पापं कथमस्य नु वेदको वेदयते ?, नान्ये वेदयंत इति, यस्माच्च य एव पापं करोति स एव वेदयति, नान्यः, तत एकात्मकत्वं न भवति, तेन निचं नियच्छतित्ति य एव कर्त्ता स एव त्रिः प्रकारं कायिकादि कर्म णियच्छति, वेदयतीत्यर्थः, अथवा त्रिभिस्तापयतीति त्रिप्रं (तपं) किंच तत् ?, कर्म्म, किंचान्यत् - एकात्मकत्वे हि सति पितृपुत्रारिमित्रता न घटते, अथवा एकत्वे हि खल्वात्मनः न सुखादयः संघटते सर्वगतत्वात् इह यत्सर्व्वगतं न तत् सुखादिगुणं यथाकाशं, एवं न वध्यते सर्वगतत्वात् इह यत्सर्व्वगतं न तद्वध्यते यथाकाशं यच्च बध्यते न तत्सर्वगतं यथा देवदत्तः, एवं न मुच्यते न कर्त्ता न भोक्ता न संसारीत्यादि, नैकात्मकत्वे सुखी बहुतरोपघातीवा, इह यो बहुतरोपघातो नासौ सुखी यथा सर्वरोगावृत्तो अंगुल्येकदेशेऽरोगः, यत्र सुखी नासौ बहुतरोपघातो यथेष्टविकल्पविषयसंपदुपेतो देवदत्तः, न चासौ मुक्तो बहुतरोपनिबंधनात्, इह यो बहुतरोपनिबन्धनः नासौ मुक्त इति व्यपदिश्यते, न च मुक्तत्वसुखमश्रुते यथा सर्वाङ्गकीलितो विमुक्ताङ्गुल्येकदेशः पुमान्, यश्च मुक्तो नासौ बहुतरोपनिबन्धनो, न च स्वल्पनिबंधनो यथा कीलितः पुमान्, स्वपर्यन्त
[49]
एकात्मवा दिनः
।। ३६ ।।