________________
आगम
(०२)
प्रत
सूत्रांक
॥१-२७॥
दीप
अनुक्रम
[१-२७]
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (निर्युक्तिः+चूर्णिः)
श्रुतस्कंध [१], अध्ययन [ १ ], उद्देशक [१], निर्युक्तिः [१-३५], मूलं [गाथा १-२७]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्रकृ ताङ्गचूर्णिः
।। ३५ ।।
आह- ननु प्रत्यक्षविरुद्धमिदं यत्समुदयोपलभ्य चेतनानुमानमस्ति भवत एव हि प्रत्यक्षमिदं भूतचैतन्यं प्रति ज्ञानं मनोभावाद, भूतविशिष्टमात्रे पुद्गलानामेव तदात्मकानामविप्रतिपतेः, आह-न भृतसमुदयस्य चैतन्यमिति, किमनुमानमुच्यते १ - भूतेंद्रियाति| रिक्तः संचेतयिता तदुपलब्धार्थानुस्मरणात्, यो हि यैरुपलब्धानर्थानेकोऽनुस्मरति स तेभ्योऽन्यो दृष्टः, यथा गवाक्षैरुपलन्धानननुस्मरन तेभ्यो देवदत्तः, यश्च यतो नान्यो नासावेको नेकोपलब्धानामर्थानामनुस्मर्त्ता यथा ततो विज्ञानं, इतथेन्द्रियातिरिक्तो विज्ञाता तदुपलब्धार्थानुस्मरणात्, यो हि यदुपलब्धानामर्थानामनुस्मर्त्ता स तेभ्योऽन्यो दृष्टः, यथा गवाक्षोपलब्धानामर्थानामिवाक्ष| परमेऽपि देवदत्तः, अनुस्मरति चायमात्मा अंधवधिरादिकाले पंचेद्रियोपलब्धानर्थान्, ततः स तेभ्योऽर्थान्तरमिति, व्यतिरेकः पूर्ववत्, इतवेंद्रियातिरिक्तो विज्ञाता, तद्व्यापारेऽप्यनुपलभतो, यो हि यद्व्यापारेऽपि यदुपलब्धानर्थान्नोपलभते स तेभ्योऽतिरिक्त एव दृष्टः, | यथोपविष्ठगवाक्षोऽपि न दर्शनानुपयुक्तस्तेभ्यो देवदत्तः, इमं पुण णिज्जुतीए उत्तरं भण्णति-पंचण्डं संयोगे अण्णगुणाणं च चेयणादिगुणो। पंचिंदियठाण णं ण अण्णमुणियं मुणति अण्णो ॥ ३३ ॥ असंख्या ईश्वरकारणिका वैदिका वैशेषिका अनमि| गृहीता मिध्यादृष्टय गृहस्थाः सर्वेऽपि भौतिकं शरीरं वर्ण यंति, तेषां पुनर्भूतव्यतिरिक्त आत्मा नास्ति तत् जुत्ता पंचमहद्भूतिया, अयमन्यो मिथ्यादर्शन विकल्पः ये तत्र केचिदेकात्मकं जगदिच्छंति, तत्र केपांचिद्विष्णुः कर्त्ता केपांचिन्महेश्वरः, स हि तत् कृत्वा जगत् पुनः संक्षिपति, ते पुर्यनदा परैश्रोद्यते कथमेकात्मकं विलक्षणं च जगदिति? इति चोदिता बने जहा यं पुढवी भूते (धूभे) सिलोगो | ||९|| यथेति येन प्रकारेण पृथिव्येव स्तूपो तत्पुरुषसमासः स एक एव स्तूपो नानात्वेन दृश्यते, तद्यथा - निनोन्नतसरित्समुद्रोदशर्करासितागुहाद रिप्रभृतिभिर्विशेपैर्विशिष्टोऽपि पृथिवीत्वेन व्यतिरिक्तो दृश्यते, अथवा एको मृत्पिंडकारोपितः शिवकस्तूपच्छन्न
[48]
AND CID
पंचमहा
भूतिकाः
॥ ३५