________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-३५], मूलं [गाथा १-२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
प्रत
पंचमहाभूर्तिकाः
सूत्रांक |
श्रीसूत्रक
||१-२७||
ama NIA
दीप
अनुक्रम [१-२७]
समयं परूवेति भगवं-संति पंच महन्भूता सिलोगो(७)संतीति विधते पंच महद्गहणं तन्मात्रज्ञापनार्थः, भूतानि-पृथिव्यापस्तेज़ो ताइचूर्णिः
वायुराकाशभिति,'इहेति इह मनुष्यलोके, एगेसि, ण सन्वेसिं, जे पंचमहद्भूतवाइया तेसिं, एवं आहिता-आख्याता, तत्र यो हासिन् शरीरे कठीनभावो सो पुढवी यावकिचि द्रवतं आउभूतं उसिणस्वभावो कायाग्निश्च तेउभूतो चलस्वभावोच्छासनिःश्वासच बातभूत वादनादिश्च स्थिरस्वभावमाकाशं । एते पंचमहद्भूता सिलोगो(८)एते इति ये उद्दिष्टाः,तेभ्यः एक आत्मा भवति,पिष्टकिण्वोदनिमित्तयोः सुराया मदवत्, अथवा तेम्पो एगोनि सिस्सामंत्रणं एवमारव्याति भो ! ति, कोऽयं लोकः, चेतनमवेतनद्रव्यं सर्व भौतिक, अथैतेसिं संयोगो अथेत्यव्ययं निपातः, तेपामिति तेषां भूतमयानां प्राणिनां विगतः संयोगो२ विणासो(दे)हिचि देहिणं,विनासो नाम पंचस्वेव गमनं, पृथिवी पृथिवीमेव गच्छति, एवं शेषाणामपि गच्छंति, उक्तं हि "जह मजंगेसु मओ वीसुमदिट्ठोऽवि समुदये होउं । कालंतरे विणस्सति तह भूतगणमि चेतण्ण।।१।।अस्योत्तरं-पत्तेयमभावातो ण रेणु तेल्लं व समुदए चेता। मजंगेसुंतु मदोवीसुपि
णसव्वसो णत्थिा।शाभमिधाणिवितण्हयादी पत्तेयंपिहु जहा मदंगेसु। तह जइ भूतेसु भवे ता तेसि समुदये होजा।।२।।जइ वा सव्वाभावे नवीसुं तो किं तदंगणियमोऽयं ?। तस्समुदयणियमो वा अण्णेसुवि ते हविजाहि ॥३शातस्स गोमयादिषु भूताणं पत्तेयंपि चेतणो अस्थि,
समुदयद रिमणाओ, जह मजंगेसु मयोत्ति हेऊ णासिद्धोऽयं, खान्मतिः-साधूक्तं यथा पृथगपि मद्याझेषु मदसामर्थ्यमस्ति, एतदेव हि व्यस्तभूतचेतनायामुदाहरणं-इह व्यस्तेष्वपि भूतेसु चैतन्यमस्ति तत्समुदये दर्शनात् मदवत्,यथा मद्याङ्गेषु मदः पृथगसचान्नास्ति स्पष्टः,तत्समुदये तु व्यक्तिमेति, तथा पृथग्भूतेष्वणीयसी चेतना भवतीति,उच्यते,यथाऽऽस्थ त्वं भूतसमुदयगुणाभिप्रायतो चेतनाया: तत्समुदये दर्शनादित्यसमसिद्धः, न हि भूतसमुदयस्येयं चेतना, यदि भूतसमुदयस्येयं भवेत् व्यस्तभूतचैतन्यमपि प्रतिपद्येमहि,
३४॥
[47]