________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-३५], मूलं [गाथा १-२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
श्रीसूत्रक
प्रत सूत्रांक ||१-२७||
पंचमहाभूतिकाः
ताङ्गचूर्णिः
दीप
अनुक्रम [१-२७]
जीवितं चेव समस्तं घाति संधाति मरणाय धावति, जीवितकामभोगापि हि अग्गिचोरादि विनाशाय वधंति, एवं जीवितं काम- भोगाश्चानित्यात्मकं जानीहि, मृच्छतामस्य कर्माणि बध्यते, तेभ्यः स्वयं तिउदेज्ज, ताणिवि तोडेज्ज, अथवा न केवलं मनसा कर्माणि घोडेज्जा, इतरथापि हि कर्माणि चेव त्रोडिज्जंति, पठ्यते च संखाय जीवितं चेव कम्मणाओ तिउद्धृति' संखाएचि सात्वा जाणणसंखाए णचा अणिचं जीवितंति, तेण कम्माई कम्महेऊ यत्रोडेज, एते गंधे विउकम्म सिलोगो॥६॥ तत्रारंभग्रहणेन तिष्णि आसवा पाणातिवातादयो गहिता, परिग्गहगहणेण मेहुणपरिग्गहा गहिता भवंति, अथवा समयः प्रस्तुतः, ते सामयिकाः एते गंथे विउक्कम्म एते इति ये प्रागुद्दिष्टाः चित्तमंतअचित्तमंत अथवा वित्तं सौदरिया आरंभपरिग्गहो वा, अध्यते येन स ग्रन्थः ग्रन्थमात्रं वा ग्रन्थः तं ग्रन्थं ग्रन्थहेतूंच विविधमुत्क्रान्ना विउक्कंता, अथवा विविधैः प्रकार उक्कामंति विउक्कमिता, पुणरवि तेसु चेव बटुंति, यथा शाक्यादयो, एगेति नास्मच्छमणाः, शाक्यादयो परिव्राजकादयः, अयाणंता वियोसिया अयाणता विरतिअविरतिदोसे य, विविध उसिता बद्धा इत्यर्थः, बीभत्सं वा उत्सृता विउस्सिता, कामाः शब्दादयः, मनोरपत्यानि मानवाः, अथवा एभत्सा (बीभत्सा) चित्तादीन् ग्रन्थानतिक्रम्य अस्मन्मतका अपि एके, न सर्वे, समणा लिंगत्था माहणा-समणोवासगा, तत्पुरुषो वा समासः, श्रमणा एव माहणा श्रमणमाहणाः, नैश्वयिकनयं प्रतीत्य ते हि अणयाणका एव, ये ये बानोपदेशे न तिष्ठति पासस्थादयो तेऽवि परतिस्थिया इव अपारगा, किमंग पुण कामभोगपविता गृहस्था अप्पसस्थिच्छा, कामेसु-इच्छाकामेसु मयणकामेमु वा सत्ता, वुत्ता ओहतो मसमयपरिक्खा । इदाणिं विभागेण परतिस्थियाण तिष्णि तिसट्ठाणि पावादियसयाणि परिक्खिअंति, तत्थ पुषमेव पंचमहसूनवादियो भवंति, उद्देमत्थाधिकारे य भणितं-महपंचभूत एकप्पया अ तज्जीवतस्सरीरा य, तत्थ पंचमहाभूतियाण
11३11
[46]