________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-३५], मूलं [गाथा १-२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
ममता
प्रत
श्रीसूत्रकसूत्रांक |
पातयतीति वा वक्तव्यं, अकारलोपं कृत्वाऽपदिश्यते तिपातयति, अदुवा अण्णेहिं घातथे अदुवा अन्यैर्घातयति तया राजादयः, ताइचूर्णिः
। हणतं वा अणुजाणति जहा उदिडभोयिणो पासंडा, अस्मिँस्त्रितये कश्चित स्वयं त्रिविधेऽपि करणे वर्चते कश्चिद् द्विविधे कश्चिदेकविधे, ||१-२७|| ॥३२॥
सर्वथापि वर्चमानो वेरं वद्दति अप्पणो विरञ्जते येन तद्वेरं मुणगपथितिपरंपरे वहमाणे महासंगामे हवेज्जा, किमंग पुण, पुरिसवधे
गोणादियधेवा,एत्थोदाहरणं बारत्तएणं महुबिंदुमि पसंगो,अथवा वेरमिति अट्ठपगारं कम्म,उक्तं हि-१ पावे वेरे वजेत्ति,ता वेरं प्राणादीप
तिपाताधैरारंभैर्वर्द्धयन्ति मृपावादादत्तादाने अपि आरंभाय गीत एव, एवं बुज्सेजा । तत्किमर्थमारभते प्रतिगृहाती वा ?,उच्यते-जंसि
कुलेसु उप्पन्नो सिलोगो (४)परिग्गहविशेषमेचाभिधीयते जंसि कुले समुप्पन्ने, यस्मिन्निति अनिर्दिष्टे कुलइति मातापितृपक्षे जेहिं अनुक्रम
10 वा संबसे णरे भज्जासुसरसहवासमित्तातिएहि ममाई लुप्पए बालो ममाती मम ममैते बांधवा इति ममीकारदोसेण ये लुप्पति [१-२७]
उवत्तेति,उदूई धम्माओत्ति,द्वाभ्यामाकलितो बालः,अण्णमण्णेहि मुच्छितेति तेसु पुत्वसंथुतेसुवा,एत्थ चउभंगो-सो तेसु मुच्छितो ण ते तत्थ मुच्छिता, णासो तेसु ४, सूत्राभिहितस्तु अण्णमष्णेहिं मुच्छितेति सोऽपि तेसु तेऽपि तमि, चतुर्थः शून्यः, एवं बुज्झेज, किंचान्यत्-न केवलं स्वजनमूच्छितालुप्यन्ते,अन्यत्रापि मूच्छिता लुप्यते,तंजहा-वित्तं सोदरिया चेव सिलोगो(५)अथवा जं वुत्तं अण्णामण्णेहि मुच्छितेति एपा मूर्छा न त्राणाय भवतीत्यपदिश्यते वित्तं-सोदरिया चेब, वित्तं तिविधं सचित्तादी, सचित्तं त्रिविधं दुपयादि, अचि हिरण्णादि, मीसं तिविधं तदेव दुपयादी वक्तव्यं, सोदरिया णाम भाता भगिणी णालबद्धा वा समाणोदरिका सहोदरिका मनुष्यजातयो गृह्यन्ते, तेऽत्रापि न त्रा०, अपरे च अत्रातारः संतो कथं त्रोटयंति, इहापि ताव भवेक्षा तयोः परिग्रहश्च न त्राणाय, किमंग पुण प्रेत्येति, पालकवादच्छेदोदाहरणं वक्तव्यं, किंच-यन्निमित्चमसौ परिग्रहः परिगृह्यते तदप्यसंजतानां संघात
RamaratiaudioLAENTERTER
[45]