________________
आगम
(०२)
“सूत्र" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-३५], मूलं [गाथा १-२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
परिग्रहा
प्रत
श्रीन ||१-२७॥ ताङ्गचूर्णिः
॥३१॥
सूत्रांक |
दीप अनुक्रम [१-२७]
जाणं तिउति ?, उच्यते, आघातः इहैव व्याकरणे तमेव बंधबंधहेतू य जाणणापरिणाए णातु पञ्चक्खाणपरिणाए पडिसेहेतु पच्छा।। तिउट्टतित्ति तिउति-बंधणाई तोडेइ, सो वा बंधणेहिं भिन्नो त्रुटति, अहवा पुवढेण उद्देसो पच्छद्रेण पुच्छा वितियसिलोगेण वागरणं, तेन कारणे कार्यवदुपचारं कृत्वा बंधनमपदिश्यते-चित्तमन्तमचित्तं वा सिलोगो॥२।। उक्तं हि आरंभपरिग्गहो बंधहेतू , येऽपि | च रागादयः तेपि नारंभपरिग्गहा च अंतरेण भवंतीति तेन तावेव वागराहियं सन्वितिकृत्वा सूत्रेणैवोपनिबद्धो, तत्रापि परिग्गहनिमित्र आरंभाः क्रियते इतिकृत्वा स एव गरीयस्त्वात् पूर्वमपदिश्यते, पंचण्हं वा पाणातिपातादिआसवाणं परिग्गहो गुरुत्तरोत्तिकाउं तेण पुर्व परिग्गडो चुच्चति, तत्थ चित्तमंतं तिविधं-दुपयं, चउप्पदं अपदं, अचित्तमंतं हिरण्णसुवण्णादि, वा विभापायां, मिश्रं चेति, परिगिझ किसामवि किसामवीति कृशं-तनुः तुच्छमित्यनर्थान्तरं तृणतुषमात्रमपि,अथवा कसायमपीति इच्छामात्र, प्रार्थना कपायतः, असत्यपि विभवे कषायतः परिगृह्यमानानि वसपात्राणि परिग्गहो भवति, तमेव नो सयं परिगिण्हइ नो अण्णेण | परिगिण्हावेति परिगृह्यतं चति सुत्तेण चेव भणियं अण्णं नाणुजाणति, सूचनामात्रं सूत्रं इतिकृत्वा स्वयंकरणकारवणानि अणुमतीए गिहिताई, णवगोवा वेदो, एव दुक्खा ण मुञ्चति, एवं सो णवएण भेदेण परिग्गहे वहमाणो दुक्खाओ न मुञ्चति, तत्र दुक्खं कर्म तद्विपाकश्य, एवं बुज्झेज-सपरिग्गहस्स णियमा पाणाइवायादयो भवंति, तेण पुव्वं परिग्गहो भणिओ, मेथुणं परिग्गहे चेव पडति, | समजिणणणासे य परिग्गहदोसा भाणियव्वा,उक्तं हि-"परिग्रहेष्वप्राप्तनष्टेषु कांक्षामोहौ प्राप्तेषु च रक्षणं उपभोगे चातृप्तिः"। इदाणी|मारंभो,सोय परिग्गहमेव, तत्थ सिलोगो-सयं तिवातए पाणे(३)सयमिति खतः अतिवायए नेति,आयुर्बलशरीरप्राणेभ्यो त्रिभ्यः | पातयतीति त्रिपातयति, त्रिभ्यो वा मनोवाकाययोगेभ्यः पातयति, करणभूतैर्वा मनोवाकाययोगैः पातयतीति त्रिपातयति, अति
[44]