________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (निर्युक्तिः+चूर्णिः)
श्रुतस्कंध [१], अध्ययन [ १ ], उद्देशक [१], निर्युक्तिः [१-३५], मूलं [गाथा १-२७] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
त्रकूसूत्रांक वूर्णिः ॥१-२७|| |!• ॥
दीप
अनुक्रम [१-२७]
यारो प्रस्तुतः, स च त्रिविधः, तद्यथा - स्वः परः तदुभयच समय स्वभावे इतिकृत्वा तेषां स्वभावं युद्ध्येत के तु सम्यक्प्रतिपन्नाः ? के मिध्याप्रतिपन्ना इत्येवं सर्वाध्ययनाधिकारं बुध्येत, अथवा बंधं बन्धहेतुं वा बुध्येत, अत्राह - अविशिष्टमेवापदिष्टं बुध्येत इति, नेत्यपदिष्टं इति एवं नाम बुध्येत बंधं बंधहेतु वा?, उच्यते, नन्त्रपदिष्टमत्रैव द्वितीयपादेन बंधणं परिजाणिया' इति, तेनानुक्तमपि ज्ञायते यथा बंधं बंधहेतूंच युध्येत तत्र बन्धहेतुः प्रमादः संपरायिकस्य कर्म्मणः रागद्वेपमोहा वा पाणातिवातमाइगाणि वा मिच्छादंसणसपञ्जवसाणाणि आरंभपरिग्गहा वा एवं बंधहेऊ बुज्झेजा, एत एव विवरीता मोक्खहेतवो भवति, तेवि बुझिया भवंति उक्तो बन्धहेतुः, बन्धस्तु प्रकृतिस्थित्यनुभावप्रदेशो वक्तव्यः, तिउट्टिजत्ति त्रोडेज, सा दुविधा- दवोडणा य भावतोडणा य, दब्बे देशे सधे य, देसे एगतंतुणा एगगुणेण वा छिष्णेण दोरो त्रुटो बुज्झति सचेण वि त्रुटो चैव भण्णति, भावतोदृणा भावेणैव भावे त्रोटेयवो, णाणदंसणचरिताणि अत्रोटयत्ता तेहिं चैव करणभूतेहिं अण्णाण अविरती मिच्छाद रिसणाणि त्रोटितवाणि, जघुदिडे वा पमातादिबंधहेतू त्रोडेजा, बंधं च अट्टकम्मणियलाणि त्रोडेज, उच्यते-बंधणं परिजाणिया, बंधस्तद्धेतवश्वोक्ताः, ताणि जाणण परिण्णाए णाऊण पञ्चक्खाण परिण्णाए तिउद्दिज्ज, एतद्वंधानुलोम्यात् सूत्रं गतं, इयरहा हि वुज्झेजति वा परिजााणेजेति वा एकट्टमितिकातुं तेन सुद्धः सन् बंधनं परिज्ञाय त्रोडेज, अथवा बुज्झेजति जाणणापरिण्णा गहिता, बंधणं परिजाणेजति पच्चक्खापरिणा, किमाहु बंधणं धीरो, किमिति परिप्रश्ने, आहुरिति एकान्तपरोक्षे, भगवति सिद्धिं गते जंबूस्वामी अजसुधम्मं पुच्छति, किमाहु बंधणं धीरे, तत्थ बंधो अट्टुष्पगारं कम्मं, चउद्द्विो बंधहेतू, अत्राह-इह सूत्रे नोक्ता बंधहेतवो न चानुक्तमुक्तं स्यात् एवमुक्तमपि अनुक्तमस्तु, उच्यते, यंधने उक्ते बंधी बंधहेतुश्व अपदिष्टो भवति, धीरो इति बुद्ध्यादीन् गुणान् दधाती धीरः, पुनराह किं वा
श्रुतस्कन्ध-१, अध्ययन-१, उद्देश १ सूत्र आरभ्यते
[43]
वोपरिज्ञाने
॥ ३० ॥