________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-३५], मूलं [गाथा १-२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
सूत्रानुग
मादि
प्रत
m सूत्रांक | श्रीसूत्रक
|| रिस फासण णिरुत्ती॥२॥ एताणि जहा सामाइयणिज्जुत्तीए भाणियब्वाणि, उवग्यायणिज्जुत्ती गता। संपति सुत्तफासिय||१-२७||| ताङ्गचूर्णिः | णिज्जुत्ती-जं सुत्तस्स बक्खाणं तीसे अवसरो, सा पुण पत्ताविण भण्णते इधत्ति, किं?, जेणासति सुत्ते कस्स तई ?, तंजहा-कमप्पत्ते ॥२९॥
सुत्ताणुगमे बोच्छिति होहिति, तीसे य तदावसरोअस्थाणमिदं तीसे, जइ भो सो कीस भण्णइ एधई ?, इव सा भण्णति णिज्जुत्तिमे
तसामण्णतो, णवरं अतो एतेण संबंधेण, इदाणि निज्जुत्ति अणुगमाणंतरं सुत्ताणुगम भणामि, सुत्तस्स अणुगमे सुत्ताणुमरणमित्यर्थः दीप
किमिह हीणाधिकविपजत्थादीदोसदुट्ठस्स आहु णिदोसस्स य वक्खाणं आरम्भति ?,णिहोसस्स, ण सदोसस्स, जतो सुचाणुगमे अनुक्रम
सुत्तमुच्चारेयवं, सुत्तेऽणुगते सुद्धे णिच्छिते तह कतो पदच्छेदो सुत्सालावण्णासमिक्खिते फासो तु, एवं सुत्ताणुगमो सुत्तालावय
|कयो य णिक्खेवो। सुत्तफासिय निज्जुत्ती णया य वचंति समगं तु ॥१॥ तत्थ सुत्ताणुगमे सुतं उचरियवं अहीणक्खरं अणच[१-२७]
क्खरं अवाइद्धखरं अक्खलितं अमिलिय अविच्चामिलितं पडिपुण्णं पडिपुण्याघोसं कंडोहविप्पमुई तो तत्थ णज्जिहिहि ससमजयपदं वा वंधपदं वा मोक्खपदं वा ससमयपदं वा णोससमयपदं वा ते, तंमि उच्चारिते समाणे केसिंचि भगवंताणं केइ अत्था-10
धिकारा अधिकता, भवंति, केइ अणधिगता, तो तेसिं अणभिगताणं अत्थाणं अभिगमणट्ठताए पएण पयं वनइस्सामि, तत्थ संहिता Hय पदं चेव, पयत्थो पदविग्गहो । चालणा पञ्चवत्थाणं, छविधं विद्धि लक्खणं ॥१॥ तत्थ संहिता सुत्तं इम-'बुज्झिज तिउ
टिजा, बंधणं परिजाणिया। किमाहु बंधणं धीरे?, किं वा जाणं तिउट्टति ? ॥१|| बुज्झिज्जेति कुत्र बुध्धेत ? धर्मे | 2, D|बुध्येत इति, बुज्झितं वा बुज्झेजा बुज्झेजा तिकालगाहणं बुद्धो तमेवार्थ पुनः पुनर्बुध्यते, बुद्ध्यमानो वा बुद्ध्येत, किं पुनः तए | बुझेज्ज वा उबलभेज वा भिंदेज वा एवमन्येऽपि ज्ञानार्था धातवो वक्तव्याः , तद्यथा जहेज वा आगमेज वा, समयोति अधि
सूत्रस्य अनुगम
[42]