________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-३५], मूलं - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
HO
श्रीसूत्रकवाङ्गचूर्णिः ॥२८॥
नुगमी
प्रत सूत्रांक []
सिद्धत्थसारथिणा चलदेवो संबोधितो, पुट्टिलाए तेयलिपुत्तो, पभावतीए उद्दायणो, एवमादि, कुलसमयो जो जस्स कूलस्स धम्मो, आचार इत्यर्थः, तद्यथा-शकानं आव पितृशुद्धिः खंडशुद्धिः आभीराणां अमातृमंथनी शुद्धिः, गणसमयो जो जस्स गणस्स समयो, तंजहा-मल्लगणस्स जो मल्लो अणाहो मरति स सेममल्लः संस्कार्यते, पतितं चैनमुद्धरति, गण्डिसमयो जहा भिक्खूणं गोसे पन्जागंडी मज्झण्हे भावणगंडी अवरहे धम्मकथागंडी सज्झाए समितिगंडी, भावसमयो इमं चेव अज्झयणं खयोवसमिए भावे, एतेण चेव एत्थ अहिगारो, सेसाणि मतिविकोवणत्थं परूविताणि । णामणिफण्णो निक्खेवो गतो। इदाणि सुत्तालावगणिफण्णो णिक्खेवो, सो पत्तलक्षणोवि ण णिक्खिप्पति, कम्हा?, लाघवत्थं, जम्हा अस्थि इतो ततीयं अणुयोगदारं अणुगमोत्ति, तहिं वा णिक्खित्तं इह णिखित्तं भवति, तम्हा तहिं चेव णिक्खिविस्सामीति । आह-यदि प्राप्तावसरोऽप्यसौ न संन्यस्यते किमिहोव्यत इति, उच्यते-निक्षेपमात्रसामान्यादसौ केवलमिहोपदिश्यते, न तु न्यस्यते, गुरुता मा भूदित्युक्तो निक्षेपः॥ इदाणि ततियमणुयोग
दार अणुगमोत्ति, सो दुविधो-सुत्ताणुगमो निज्जुत्तिअणुगमो, गिज्जुत्तिअणुगमो तिविहो-णिक्खेवणिज्जुत्तिअणुगमो उवुग्घातणि। ज्जुत्तिअणुगमो सुत्तफासियणिज्जुत्तिअणुगमो, तत्थ णिक्खेवणिज्जुत्तीअणुगमो अणुगतो एयं हेट्ठा णिक्खेववक्खाणं भणितं,
इदाणि उवघातणिज्जुत्तिअणुगमो, उवघातो णाम प्रभवः प्रमतिः निर्गम इत्यर्थः, अभच्छन्ने यथा चंदो, न राजति नभस्तले। उपोद्घातं विना शास्वं. तथा न भ्राजति विधौ ॥११॥ यथा हि दृष्टसर्वांगो, संवीतबदनो नरः। अभिव्यक्तिं न यात्येवं, शास्त्रमुद्घातवर्जितं ॥२॥ सो य उवघातो इमेहिं छवीसाए दारेहिं अणुगंतबो, तंजहा-उद्देसे णिदेसे य णिग्गमे खेत्तकाल पुरिसे य । कारणपञ्चय लक्षण णये समोतारणाणुमतो ॥१॥ किं कतिविधं कस्स कहिं केसु कथं केचिरं हवति कालं। कति संतरमविरहियं भवाग
TOHITHILONDITIHARIRAMmmentHANNERAL
दीप
अनुक्रम
[41]